Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 yadi kaścit svajātīyān lōkān viśēṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭō 'pyadhamaśca bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যদি কশ্চিৎ স্ৱজাতীযান্ লোকান্ ৱিশেষতঃ স্ৱীযপৰিজনান্ ন পালযতি তৰ্হি স ৱিশ্ৱাসাদ্ ভ্ৰষ্টো ঽপ্যধমশ্চ ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যদি কশ্চিৎ স্ৱজাতীযান্ লোকান্ ৱিশেষতঃ স্ৱীযপরিজনান্ ন পালযতি তর্হি স ৱিশ্ৱাসাদ্ ভ্রষ্টো ঽপ্যধমশ্চ ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယဒိ ကၑ္စိတ် သွဇာတီယာန် လောကာန် ဝိၑေၐတး သွီယပရိဇနာန် န ပါလယတိ တရှိ သ ဝိၑွာသာဒ် ဘြၐ္ဋော 'ပျဓမၑ္စ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:8
19 अन्तरसन्दर्भाः  

tēna sa yadi tayō rvākyaṁ na mānyatē, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyatē,tarhi sa tava samīpē dēvapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati|


tasmād yūyam abhadrāḥ santō'pi yadi nijabālakēbhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakēbhyaḥ kimuttamāni vastūni na dāsyati?


tēṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi tēṣāṁ pāpaṁ nābhaviṣyat kintvadhunā tēṣāṁ pāpamācchādayitum upāyō nāsti|


kiñcaikō bhrātā bhrātrānyēna kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadatē? yaṣmanmadhyē vivādā vidyanta ētadapi yuṣmākaṁ dōṣaḥ|


paśyata tr̥tīyavāraṁ yuुṣmatsamīpaṁ gantumudyatō'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mr̥gayē kintu yuṣmānēva, yataḥ pitrōḥ kr̥tē santānānāṁ dhanasañcayō'nupayuktaḥ kintu santānānāṁ kr̥tē pitrō rdhanasañcaya upayuktaḥ|


bilīyāladēvēna sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilōkasyāṁśaḥ kaḥ?


atō yāvat samayastiṣṭhati tāvat sarvvān prati viśēṣatō viśvāsavēśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|


yadi vayaṁ tam anaṅgīkurmmastarhi sō 'smānapyanaṅgīkariṣyati|


bhaktavēśāḥ kintvasvīkr̥tabhaktiguṇā bhaviṣyanti; ētādr̥śānāṁ lōkānāṁ saṁmargaṁ parityaja|


īśvarasya jñānaṁ tē pratijānanti kintu karmmabhistad anaṅgīkurvvatē yatastē garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyōgyāḥ santi|


aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|


yasmād ētadrūpadaṇḍaprāptayē pūrvvaṁ likhitāḥ kēcijjanā asmān upasr̥ptavantaḥ, tē 'dhārmmikalōkā asmākam īśvarasyānugrahaṁ dhvajīkr̥tya lampaṭatām ācaranti, advitīyō 'dhipati ryō 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|


tava kriyā mama gōcarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhaktērasvīkārastvayā na kr̥tō mama viśvāsyasākṣiṇa āntipāḥ samayē 'pi na kr̥taḥ| sa tu yuṣmanmadhyē 'ghāni yataḥ śayatānastatraiva nivasati|


tava kriyā mama gōcarāḥ paśya tava samīpē 'haṁ muktaṁ dvāraṁ sthāpitavān tat kēnāpi rōddhuṁ na śakyatē yatastavālpaṁ balamāstē tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmnō 'svīkāraṁ na kr̥tavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्