Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কস্যাপি মূৰ্দ্ধি হস্তাপৰ্ণং ৎৱৰযা মাকাৰ্ষীঃ| পৰপাপানাঞ্চাংশী মা ভৱ| স্ৱং শুচিং ৰক্ষ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কস্যাপি মূর্দ্ধি হস্তাপর্ণং ৎৱরযা মাকার্ষীঃ| পরপাপানাঞ্চাংশী মা ভৱ| স্ৱং শুচিং রক্ষ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကသျာပိ မူရ္ဒ္ဓိ ဟသ္တာပရ္ဏံ တွရယာ မာကာရ္ၐီး၊ ပရပါပါနာဉ္စာံၑီ မာ ဘဝ၊ သွံ ၑုစိံ ရက္ၐ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:22
18 अन्तरसन्दर्भाः  

tatastairupavāsaprārthanayōḥ kr̥tayōḥ satōstē tayō rgātrayō rhastārpaṇaṁ kr̥tvā tau vyasr̥jan|


kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|


yuṣmabhyam aham īśvarasya sarvvān ādēśān prakāśayituṁ na nyavarttē|


prēritānāṁ samakṣam ānayan, tatastē prārthanāṁ kr̥tvā tēṣāṁ śiraḥsu hastān ārpayan|


yūyaṁ timirasya viphalakarmmaṇām aṁśinō na bhūtvā tēṣāṁ dōṣitvaṁ prakāśayata|


agrē tēṣāṁ parīkṣā kriyatāṁ tataḥ param aninditā bhūtvā tē paricaryyāṁ kurvvantu|


atō'dhyakṣēṇāninditēnaikasyā yōṣitō bhartrā parimitabhōgēna saṁyatamanasā sabhyēnātithisēvakēna śikṣaṇē nipuṇēna


aparaṁ sa garvvitō bhūtvā yat śayatāna iva daṇḍayōgyō na bhavēt tadarthaṁ tēna navaśiṣyēṇa na bhavitavyaṁ|


alpavayaṣkatvāt kēnāpyavajñēyō na bhava kintvālāpēnācaraṇēna prēmnā sadātmatvēna viśvāsēna śucitvēna ca viśvāsinām ādarśō bhava|


prācīnagaṇahastārpaṇasahitēna bhaviṣyadvākyēna yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthē tasmin dānē śithilamanā mā bhava|


atō hētō rmama hastārpaṇēna labdhō ya īśvarasya varastvayi vidyatē tam ujjvālayituṁ tvāṁ smārayāmi|


aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkr̥tāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyēṣu parasmai śikṣādānē nipuṇēṣu ca lōkēṣu samarpaya|


anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamōpadēśaṁ paścātkr̥tya siddhiṁ yāvad agrasarā bhavāma|


yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|


tataḥ paraṁ svargāt mayāpara ēṣa ravaḥ śrutaḥ, hē mama prajāḥ, yūyaṁ yat tasyāḥ pāpānām aṁśinō na bhavata tasyā daṇḍaiśca daṇḍayuktā na bhavata tadarthaṁ tatō nirgacchata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्