Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 viśvāsaṁ satsaṁvēdañca dhārayasi ca| anayōḥ parityāgāt kēṣāñcid viśvāsatarī bhagnābhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 विश्वासं सत्संवेदञ्च धारयसि च। अनयोः परित्यागात् केषाञ्चिद् विश्वासतरी भग्नाभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ৱিশ্ৱাসং সৎসংৱেদঞ্চ ধাৰযসি চ| অনযোঃ পৰিত্যাগাৎ কেষাঞ্চিদ্ ৱিশ্ৱাসতৰী ভগ্নাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ৱিশ্ৱাসং সৎসংৱেদঞ্চ ধারযসি চ| অনযোঃ পরিত্যাগাৎ কেষাঞ্চিদ্ ৱিশ্ৱাসতরী ভগ্নাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဝိၑွာသံ သတ္သံဝေဒဉ္စ ဓာရယသိ စ၊ အနယေား ပရိတျာဂါတ် ကေၐာဉ္စိဒ် ဝိၑွာသတရီ ဘဂ္နာဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAt kESAnjcid vizvAsatarI bhagnAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:19
25 अन्तरसन्दर्भाः  

yūyaṁ tēbhyaḥ kiṁ śrēṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknōti?


yatō hētō ryuṣmanmadhyē yē parīkṣitāstē yat prakāśyantē tadarthaṁ bhēdai rbhavitavyamēva|


yuṣmākaṁ yāvantō lōkā vyavasthayā sapuṇyībhavituṁ cēṣṭantē tē sarvvē khrīṣṭād bhraṣṭā anugrahāt patitāśca|


upadēśasya tvabhiprētaṁ phalaṁ nirmmalāntaḥkaraṇēna satsaṁvēdēna niṣkapaṭaviśvāsēna ca yuktaṁ prēma|


nirmmalasaṁvēdēna ca viśvāsasya nigūḍhavākyaṁ dhātivyañca|


viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān|


yataḥ katipayā lōkāstāṁ vidyāmavalambya viśvāsād bhraṣṭā abhavana| prasādastava sahāyō bhūyāt| āmēn|


yē tu dhaninō bhavituṁ cēṣṭantē tē parīkṣāyām unmāthē patanti yē cābhilāṣā mānavān vināśē narakē ca majjayanti tādr̥śēṣvajñānāhitābhilāṣēṣvapi patanti|


mr̥tānāṁ punarutthiti rvyatītēti vadantau kēṣāñcid viśvāsam utpāṭayataśca|


satyamatācca śrōtrāṇi nivarttya vipathagāminō bhūtvōpākhyānēṣu pravarttiṣyantē;


upadēśē ca viśvastaṁ vākyaṁ tēna dhāritavyaṁ yataḥ sa yad yathārthēnōpadēśēna lōkān vinētuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|


yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|


tē 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅgē 'sthāsyan, kintu sarvvē 'smadīyā na santyētasya prakāśa āvaśyaka āsīt|


tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pr̥thivīnivāsināṁ parīkṣārthaṁ kr̥tsnaṁ jagad yēnāgāmiparīkṣādinēnākramiṣyatē tasmād ahamapi tvāṁ rakṣiṣyāmi|


ataḥ kīdr̥śīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cēt prabuddhō na bhavēstarhyahaṁ stēna iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍē upasthāsyāmi tanna jñāsyasi|


tava kriyā mama gōcarāḥ paśya tava samīpē 'haṁ muktaṁ dvāraṁ sthāpitavān tat kēnāpi rōddhuṁ na śakyatē yatastavālpaṁ balamāstē tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmnō 'svīkāraṁ na kr̥tavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्