Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 anādirakṣayō'dr̥śyō rājā yō'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmēn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अनादिरक्षयोऽदृश्यो राजा योऽद्वितीयः सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा चानन्तकालं यावद् भूयात्। आमेन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অনাদিৰক্ষযোঽদৃশ্যো ৰাজা যোঽদ্ৱিতীযঃ সৰ্ৱ্ৱজ্ঞ ঈশ্ৱৰস্তস্য গৌৰৱং মহিমা চানন্তকালং যাৱদ্ ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অনাদিরক্ষযোঽদৃশ্যো রাজা যোঽদ্ৱিতীযঃ সর্ৱ্ৱজ্ঞ ঈশ্ৱরস্তস্য গৌরৱং মহিমা চানন্তকালং যাৱদ্ ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အနာဒိရက္ၐယော'ဒၖၑျော ရာဇာ ယော'ဒွိတီယး သရွွဇ္ဉ ဤၑွရသ္တသျ ဂေါ်ရဝံ မဟိမာ စာနန္တကာလံ ယာဝဒ် ဘူယာတ်၊ အာမေန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 anAdirakSayO'dRzyO rAjA yO'dvitIyaH sarvvajnja Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| AmEn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:17
48 अन्तरसन्दर्भाः  

tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|


kōpi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ krōḍasthō'dvitīyaḥ putrastaṁ prakāśayat|


yūyam īśvarāt satkāraṁ na ciṣṭatvā kēvalaṁ parasparaṁ satkāram cēd ādadhvvē tarhi kathaṁ viśvasituṁ śaknutha?


phalatastasyānantaśaktīśvaratvādīnyadr̥śyānyapi sr̥ṣṭikālam ārabhya karmmasu prakāśamānāni dr̥śyantē tasmāt tēṣāṁ dōṣaprakṣālanasya panthā nāsti|


anaśvarasyēśvarasya gauravaṁ vihāya naśvaramanuṣyapaśupakṣyurōgāmiprabhr̥tērākr̥tiviśiṣṭapratimāstairāśritāḥ|


yatō vastumātramēva tasmāt tēna tasmai cābhavat tadīyō mahimā sarvvadā prakāśitō bhavatu| iti|


sarvvajña īśvarastasya dhanyavādō yīśukhrīṣṭēna santataṁ bhūyāt| iti|


kintu ā yihūdinō bhinnadēśiparyyantā yāvantaḥ satkarmmakāriṇō lōkāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|


vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati|


sa cādr̥śyasyēśvarasya pratimūrtiḥ kr̥tsnāyāḥ sr̥ṣṭērādikarttā ca|


aparaṁ sa viśvāsēna rājñaḥ krōdhāt na bhītvā misaradēśaṁ paritatyāja, yatastēnādr̥śyaṁ vīkṣamāṇēnēva dhairyyam ālambi|


divyadatagaṇēbhyaḥ sa kiñcin nyūnaḥ kr̥tastvayā| tējōgauravarūpēṇa kirīṭēna vibhūṣitaḥ| sr̥ṣṭaṁ yat tē karābhyāṁ sa tatprabhutvē niyōjitaḥ|


tasya gauravaṁ parākramaścānantakālaṁ yāvad bhūyāt| āmēn|


kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn|


īśvaraḥ kadāca kēnāpi na dr̥ṣṭaḥ yadyasmābhiḥ parasparaṁ prēma kriyatē tarhīśvarō 'smanmadhyē tiṣṭhati tasya prēma cāsmāsu sētsyatē|


yō 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartr̥tvañcēdānīm anantakālaṁ yāvad bhūyāt| āmēn|


īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē|


tē mēṣaśāvakēna sārddhaṁ yōtsyanti, kintu mēṣaśāvakastān jēṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅginō 'pyāhūtā abhirucitā viśvāsyāśca|


tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdō 'yaṁ mayā śrūtaḥ, brūta parēśvaraṁ dhanyam asmadīyō ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|


aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuścēti nāma nikhitamasti|


tataḥ paraṁ mahājanatāyāḥ śabda iva bahutōyānāñca śabda iva gr̥rutarastanitānāñca śabda iva śabdō 'yaṁ mayā śrutaḥ, brūta parēśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa paramēśvarō 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|


tathāstu dhanyavādaśca tējō jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvamēva tat| varttatāmīśvarē'smākaṁ nityaṁ nityaṁ tathāstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्