Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं ख्रीष्टे यीशौ विश्वासप्रेमभ्यां सहितोऽस्मत्प्रभोरनुग्रहो ऽतीव प्रचुरोऽभत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং খ্ৰীষ্টে যীশৌ ৱিশ্ৱাসপ্ৰেমভ্যাং সহিতোঽস্মৎপ্ৰভোৰনুগ্ৰহো ঽতীৱ প্ৰচুৰোঽভৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং খ্রীষ্টে যীশৌ ৱিশ্ৱাসপ্রেমভ্যাং সহিতোঽস্মৎপ্রভোরনুগ্রহো ঽতীৱ প্রচুরোঽভৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ ခြီၐ္ဋေ ယီၑော် ဝိၑွာသပြေမဘျာံ သဟိတော'သ္မတ္ပြဘောရနုဂြဟော 'တီဝ ပြစုရော'ဘတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM khrISTE yIzau vizvAsaprEmabhyAM sahitO'smatprabhOranugrahO 'tIva pracurO'bhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:14
25 अन्तरसन्दर्भाः  

tēna yē daṇḍadvayāvasthitē samāyātāstēṣām ēkaikō janō mudrācaturthāṁśaṁ prāpnōt|


prabhō ryīśukhrīṣṭasyānugrahēṇa tē yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|


adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adhō marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭō yuṣmāsu prasādaṁ kriyāt| iti|


yādr̥śō'smi tādr̥śa īśvarasyānugrahēṇaivāsmi; aparaṁ māṁ prati tasyānugrahō niṣphalō nābhavat, anyēbhyaḥ sarvvēbhyō mayādhikaḥ śramaḥ kr̥taḥ, kintu sa mayā kr̥tastannahi matsahakāriṇēśvarasyānugrahēṇaiva|


īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ|


prabhō ryīśukhrīṣṭasyānugraha īśvarasya prēma pavitrasyātmanō bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|


ataēva yuṣmākaṁ hitāya sarvvamēva bhavati tasmād bahūnāṁ pracurānuुgrahaprāptē rbahulōkānāṁ dhanyavādēnēśvarasya mahimā samyak prakāśiṣyatē|


yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|


purā yihūdimatācārī yadāham āsaṁ tadā yādr̥śam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvōpadravaṁ kurvvan yādr̥k tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|


asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē


kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ|


tathāpi nārīgaṇō yadi viśvāsē prēmni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|


alpavayaṣkatvāt kēnāpyavajñēyō na bhava kintvālāpēnācaraṇēna prēmnā sadātmatvēna viśvāsēna śucitvēna ca viśvāsinām ādarśō bhava|


hē īśvarasya lōka tvam ētēbhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prēma sahiṣṇutā kṣāntiścaitānyācara|


hitadāyakānāṁ vākyānām ādarśarūpēṇa mattaḥ śrutāḥ khrīṣṭē yīśau viśvāsaprēmnōḥ kathā dhāraya|


yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmō viśvāsaḥ prēma yē ca śucimanōbhiḥ prabhum uddiśya prārthanāṁ kurvvatē taiḥ sārddham aikyabhāvaścaitēṣu tvayā yatnō vidhīyatāṁ|


viśēṣataḥ prācīnalōkā yathā prabuddhā dhīrā vinītā viśvāsē prēmni sahiṣṇutāyāñca svasthā bhavēyustadvat


asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō


vayaṁ yad īśvarē prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ prēṣitavāṁścētyatra prēma santiṣṭhatē|


asmākaṁ prabhō ryīśukhrīṣṭasyānugrahaḥ sarvvēṣu yuṣmāsu varttatāṁ|āmēn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्