Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavēdanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhārō na lapsyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 शान्ति र्निर्व्विन्घत्वञ्च विद्यत इति यदा मानवा वदिष्यन्ति तदा प्रसववेदना यद्वद् गर्ब्भिनीम् उपतिष्ठति तद्वद् अकस्माद् विनाशस्तान् उपस्थास्यति तैरुद्धारो न लप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 শান্তি ৰ্নিৰ্ৱ্ৱিন্ঘৎৱঞ্চ ৱিদ্যত ইতি যদা মানৱা ৱদিষ্যন্তি তদা প্ৰসৱৱেদনা যদ্ৱদ্ গৰ্ব্ভিনীম্ উপতিষ্ঠতি তদ্ৱদ্ অকস্মাদ্ ৱিনাশস্তান্ উপস্থাস্যতি তৈৰুদ্ধাৰো ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 শান্তি র্নির্ৱ্ৱিন্ঘৎৱঞ্চ ৱিদ্যত ইতি যদা মানৱা ৱদিষ্যন্তি তদা প্রসৱৱেদনা যদ্ৱদ্ গর্ব্ভিনীম্ উপতিষ্ঠতি তদ্ৱদ্ অকস্মাদ্ ৱিনাশস্তান্ উপস্থাস্যতি তৈরুদ্ধারো ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ၑာန္တိ ရ္နိရွွိန္ဃတွဉ္စ ဝိဒျတ ဣတိ ယဒါ မာနဝါ ဝဒိၐျန္တိ တဒါ ပြသဝဝေဒနာ ယဒွဒ် ဂရ္ဗ္ဘိနီမ် ဥပတိၐ္ဌတိ တဒွဒ် အကသ္မာဒ် ဝိနာၑသ္တာန် ဥပသ္ထာသျတိ တဲရုဒ္ဓါရော န လပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadA prasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAd vinAzastAn upasthAsyati tairuddhArO na lapsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:3
48 अन्तरसन्दर्भाः  

rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē|


prasavakāla upasthitē nārī yathā prasavavēdanayā vyākulā bhavati kintu putrē bhūmiṣṭhē sati manuṣyaikō janmanā naralōkē praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati,


yēyaṁ kathā bhaviṣyadvādināṁ granthēṣu likhitāstē sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭatē|


tē ca prabhō rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyantē,


svargē likhitānāṁ prathamajātānām utsavaḥ samitiśca sarvvēṣāṁ vicārādhipatirīśvaraḥ siddhīkr̥tadhārmmikānām ātmānō


tarhyasmābhistādr̥śaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyatē, yat prathamataḥ prabhunā prōktaṁ tatō'smān yāvat tasya śrōtr̥bhiḥ sthirīkr̥taṁ,


īśvaraḥ kr̥tapāpān dūtān na kṣamitvā timiraśr̥ṅkhalaiḥ pātālē ruddhvā vicārārthaṁ samarpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्