Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 īśvarīyādēśaṁ nāvajānīta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ईश्वरीयादेशं नावजानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ঈশ্ৱৰীযাদেশং নাৱজানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ঈশ্ৱরীযাদেশং নাৱজানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဤၑွရီယာဒေၑံ နာဝဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 IzvarIyAdEzaM nAvajAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:20
20 अन्तरसन्दर्भाः  

aparañca barṇabbāḥ, śimōn yaṁ nigraṁ vadanti, kurīnīyalūkiyō hērōdā rājñā saha kr̥tavidyāाbhyāsō minahēm, śaulaścaitē yē kiyantō janā bhaviṣyadvādina upadēṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,


tataḥ paulēna tēṣāṁ gātrēṣu karē'rpitē tēṣāmupari pavitra ātmāvarūḍhavān, tasmāt tē nānādēśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|


aparam ācchāditōttamāṅgēna yēna puṁsā prārthanā kriyata īśvarīyavāṇī kathyatē vā tēna svīyōttamāṅgam avajñāyatē|


anyasmai duḥsādhyasādhanaśaktiranyasmai cēśvarīyādēśaḥ, anyasmai cātimānuṣikasyādēśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyatē|


kēcit kēcit samitāvīśvarēṇa prathamataḥ prēritā dvitīyata īśvarīyādēśavaktārastr̥tīyata upadēṣṭārō niyuktāḥ, tataḥ paraṁ kēbhyō'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakr̥tau lōkaśāsanē vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tēna vyatāri|


aparañca yadyaham īśvarīyādēśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi prēmahīnō bhavēyaṁ tarhyagaṇanīya ēva bhavāmi|


yatō'smākaṁ jñānaṁ khaṇḍamātram īśvarīyādēśakathanamapi khaṇḍamātraṁ|


yūyaṁ prēmācaraṇē prayatadhvam ātmikān dāyānapi viśēṣata īśvarīyādēśakathanasāmarthyaṁ prāptuṁ cēṣṭadhvaṁ|


atō hētō ryaḥ kaścid vākyamētanna gr̥hlāti sa manuṣyam avajānātīti nahi yēna svakīyātmā yuṣmadantarē samarpitastam īśvaram ēvāvajānāti|


hē priyatamāḥ, yūyaṁ sarvvēṣvātmasu na viśvasita kintu tē īśvarāt jātā na vētyātmanaḥ parīkṣadhvaṁ yatō bahavō mr̥ṣābhaviṣyadvādinō jaganmadhyam āgatavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्