Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 1:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 yatō yuṣmanmadhyē vayaṁ kīdr̥śaṁ pravēśaṁ prāptā yūyañca kathaṁ pratimā vihāyēśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sēvituṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যতো যুষ্মন্মধ্যে ৱযং কীদৃশং প্ৰৱেশং প্ৰাপ্তা যূযঞ্চ কথং প্ৰতিমা ৱিহাযেশ্ৱৰং প্ৰত্যাৱৰ্ত্তধ্ৱম্ অমৰং সত্যমীশ্ৱৰং সেৱিতুং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যতো যুষ্মন্মধ্যে ৱযং কীদৃশং প্রৱেশং প্রাপ্তা যূযঞ্চ কথং প্রতিমা ৱিহাযেশ্ৱরং প্রত্যাৱর্ত্তধ্ৱম্ অমরং সত্যমীশ্ৱরং সেৱিতুং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယတော ယုၐ္မန္မဓျေ ဝယံ ကီဒၖၑံ ပြဝေၑံ ပြာပ္တာ ယူယဉ္စ ကထံ ပြတိမာ ဝိဟာယေၑွရံ ပြတျာဝရ္တ္တဓွမ် အမရံ သတျမီၑွရံ သေဝိတုံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 1:9
30 अन्तरसन्दर्भाः  

hē mahēcchāḥ kuta ētādr̥śaṁ karmma kurutha? āvāmapi yuṣmādr̥śau sukhaduḥkhabhōginau manuṣyau, yuyam ētāḥ sarvvā vr̥thākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvvēṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhvē tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|


yūyaṁ madīyalōkā na yatrēti vākyamaucyata| amarēśasya santānā iti khyāsyanti tatra tē|


pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|


hē bhrātaraḥ, yuṣmanmadhyē 'smākaṁ pravēśō niṣphalō na jāta iti yūyaṁ svayaṁ jānītha|


yasmin samayē yūyam asmākaṁ mukhād īśvarēṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samayē tat mānuṣāṇāṁ vākyaṁ na mattvēśvarasya vākyaṁ mattvā gr̥hītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhyē tasya guṇaḥ prakāśatē ca|


yatō hētōḥ sarvvamānavānāṁ viśēṣatō viśvāsināṁ trātā yō'mara īśvarastasmin vayaṁ viśvasāmaḥ|


kintu sīyōnparvvatō 'marēśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ


hē priyabālakāḥ, yūyaṁ dēvamūrttibhyaḥ svān rakṣata| āmēn|


yasyā vyabhicāramadēna ca pr̥thivīnivāsinō mattā abhavan tasyā bahutōyēṣūpaviṣṭāyā mahāvēśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्