Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 atō viśvāsē susthirāstiṣṭhantastēna sārddhaṁ yudhyata, yuṣmākaṁ jagannivāsibhrātr̥ṣvapi tādr̥śāḥ klēśā varttanta iti jānīta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো ৱিশ্ৱাসে সুস্থিৰাস্তিষ্ঠন্তস্তেন সাৰ্দ্ধং যুধ্যত, যুষ্মাকং জগন্নিৱাসিভ্ৰাতৃষ্ৱপি তাদৃশাঃ ক্লেশা ৱৰ্ত্তন্ত ইতি জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো ৱিশ্ৱাসে সুস্থিরাস্তিষ্ঠন্তস্তেন সার্দ্ধং যুধ্যত, যুষ্মাকং জগন্নিৱাসিভ্রাতৃষ্ৱপি তাদৃশাঃ ক্লেশা ৱর্ত্তন্ত ইতি জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော ဝိၑွာသေ သုသ္ထိရာသ္တိၐ္ဌန္တသ္တေန သာရ္ဒ္ဓံ ယုဓျတ, ယုၐ္မာကံ ဇဂန္နိဝါသိဘြာတၖၐွပိ တာဒၖၑား က္လေၑာ ဝရ္တ္တန္တ ဣတိ ဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:9
24 अन्तरसन्दर्भाः  

kintu tava viśvāsasya lōpō yathā na bhavati ētat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttitē ca bhrātr̥ṇāṁ manāṁsi sthirīkuru|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


mānuṣikaparīkṣātiriktā kāpi parīkṣā yuṣmān nākrāmat, īśvaraśca viśvāsyaḥ sō'tiśaktyāṁ parīkṣāyāṁ patanāt yuṣmān rakṣiṣyati, parīkṣā ca yad yuṣmābhiḥ sōḍhuṁ śakyatē tadarthaṁ tayā saha nistārasya panthānaṁ nirūpayiṣyati|


yēna ca duṣṭātmanō'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādr̥śaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|


yuṣmatsannidhau mama śarīrē'varttamānē'pi mamātmā varttatē tēna yuṣmākaṁ surītiṁ khrīṣṭaviśvāsē sthiratvañca dr̥ṣṭvāham ānandāmi|


varttamānaiḥ klēśaiḥ kasyāpi cāñcalyaṁ yathā na jāyatē tathā tē tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñcēti tam ādiśaṁ|


viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān|


parantu yāvantō lōkāḥ khrīṣṭēna yīśunēśvarabhaktim ācaritum icchanti tēṣāṁ sarvvēṣām upadravō bhaviṣyati|


aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|


viśvāsāt tē rājyāni vaśīkr̥tavantō dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavantō


sarvvē yasyāḥ śāstēraṁśinō bhavanti sā yadi yuṣmākaṁ na bhavati tarhi yūyam ātmajā na kintu jārajā ādhvē|


ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|


tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē|


tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|


yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| tēṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|


kintu khrīṣṭēna klēśānāṁ sahabhāgitvād ānandata tēna tasya pratāpaprakāśē'pyānanandēna praphullā bhaviṣyatha|


yuṣmākaṁ bhrātā yīśukhrīṣṭasya klēśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yōhan īśvarasya vākyahētō ryīśukhrīṣṭasya sākṣyahētōśca pātmanāmaka upadvīpa āsaṁ|


tatastēṣām ēkaikasmai śubhraḥ paricchadō 'dāyi vāgiyañcākathyata yūyamalpakālam arthatō yuṣmākaṁ yē sahādāsā bhrātarō yūyamiva ghāniṣyantē tēṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|


tatō mayōktaṁ hē mahēccha bhavānēva tat jānāti| tēna kathitaṁ, imē mahāklēśamadhyād āgatya mēेṣaśāvakasya rudhirēṇa svīyaparicchadān prakṣālitavantaḥ śuklīkr̥tavantaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्