Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 atō yūyam īśvarasya balavatkarasyādhō namrībhūya tiṣṭhata tēna sa ucitasamayē yuṣmān uccīkariṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতো যূযম্ ঈশ্ৱৰস্য বলৱৎকৰস্যাধো নম্ৰীভূয তিষ্ঠত তেন স উচিতসমযে যুষ্মান্ উচ্চীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতো যূযম্ ঈশ্ৱরস্য বলৱৎকরস্যাধো নম্রীভূয তিষ্ঠত তেন স উচিতসমযে যুষ্মান্ উচ্চীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတော ယူယမ် ဤၑွရသျ ဗလဝတ္ကရသျာဓော နမြီဘူယ တိၐ္ဌတ တေန သ ဥစိတသမယေ ယုၐ္မာန် ဥစ္စီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 atO yUyam Izvarasya balavatkarasyAdhO namrIbhUya tiSThata tEna sa ucitasamayE yuSmAn uccIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:6
41 अन्तरसन्दर्भाः  

yatō yaḥ svamunnamati, sa nataḥ kariṣyatē; kintu yaḥ kaścit svamavanataṁ karōti, sa unnataḥ kariṣyatē|


siṁhāsanagatāllōkān balinaścāvarōhya saḥ| padēṣūccēṣu lōkāṁstu kṣudrān saṁsthāpayatyapi|


yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|


yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|


asmāsu nirupāyēṣu satsu khrīṣṭa upayuktē samayē pāpināṁ nimittaṁ svīyān praṇān atyajat|


vayaṁ kiṁ prabhuṁ sparddhiṣyāmahē? vayaṁ kiṁ tasmād balavantaḥ?


sa narāvatāraḥ khrīṣṭō yīśu rvidyatē yaḥ sarvvēṣāṁ muktē rmūlyam ātmadānaṁ kr̥tavān| ētēna yēna pramāṇēnōpayuktē samayē prakāśitavyaṁ,


niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamayē ca ghōṣaṇayā tat prakāśitavān|


prabhōḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|


ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|


hē mama bhrātaraḥ, yē bhaviṣyadvādinaḥ prabhō rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dr̥ṣṭāntān jānīta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्