Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 tatsambandhē ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpē vākyaṁ ghōṣitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तत्सम्बन्धे च स यात्रां विधाय काराबद्धानाम् आत्मनां समीपे वाक्यं घोषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তৎসম্বন্ধে চ স যাত্ৰাং ৱিধায কাৰাবদ্ধানাম্ আত্মনাং সমীপে ৱাক্যং ঘোষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তৎসম্বন্ধে চ স যাত্রাং ৱিধায কারাবদ্ধানাম্ আত্মনাং সমীপে ৱাক্যং ঘোষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတ္သမ္ဗန္ဓေ စ သ ယာတြာံ ဝိဓာယ ကာရာဗဒ္ဓါနာမ် အာတ္မနာံ သမီပေ ဝါကျံ ဃောၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatsambandhE ca sa yAtrAM vidhAya kArAbaddhAnAm AtmanAM samIpE vAkyaM ghOSitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:19
10 अन्तरसन्दर्भाः  

yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


purā nōhasya samayē yāvat pōtō niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā tē'nājñāgrāhiṇō'bhavan| tēna pōtōnālpē'rthād aṣṭāvēva prāṇinastōyam uttīrṇāḥ|


yatō hētō ryē mr̥tāstēṣāṁ yat mānavōddēśyaḥ śārīrikavicāraḥ kintvīśvarōddēśyam ātmikajīvanaṁ bhavat tadarthaṁ tēṣāmapi sannidhau susamācāraḥ prakāśitō'bhavat|


anantaraṁ ahaṁ tasya caraṇayōrantikē nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśōḥ sākṣyaviśiṣṭaistava bhrātr̥bhistvayā ca sahadāsō 'haṁ| īśvaramēva praṇama yasmād yīśōḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्