Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 sarvvān dvēṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkr̥tya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 সৰ্ৱ্ৱান্ দ্ৱেষান্ সৰ্ৱ্ৱাংশ্চ ছলান্ কাপট্যানীৰ্ষ্যাঃ সমস্তগ্লানিকথাশ্চ দূৰীকৃত্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 সর্ৱ্ৱান্ দ্ৱেষান্ সর্ৱ্ৱাংশ্চ ছলান্ কাপট্যানীর্ষ্যাঃ সমস্তগ্লানিকথাশ্চ দূরীকৃত্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 သရွွာန် ဒွေၐာန် သရွွာံၑ္စ ဆလာန် ကာပဋျာနီရ္ၐျား သမသ္တဂ္လာနိကထာၑ္စ ဒူရီကၖတျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 sarvvAn dvESAn sarvvAMzca chalAn kApaTyAnIrSyAH samastaglAnikathAzca dUrIkRtya

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:1
50 अन्तरसन्दर्भाः  

rē kapaṭinaḥ sarvvē yiśayiyō yuṣmānadhi bhaviṣyadvacanānyētāni samyag uktavān|


tathaiva yūyamapi lōkānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇēṣu kēvalakāpaṭyādharmmābhyāṁ paripūrṇāḥ|


tadā taṁ daṇḍayitvā yatra sthānē rōdanaṁ dantagharṣaṇañcāsātē, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|


hē kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tatō nijadr̥ṣṭau suprasannāyāṁ tava bhrātr̥ rlōcanāt tr̥ṇaṁ bahiṣkartuṁ śakṣyasi|


kintu sa tēṣāṁ kapaṭaṁ jñātvā jagāda, kutō māṁ parīkṣadhvē? ēkaṁ mudrāpādaṁ samānīya māṁ darśayata|


vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|


tadānīṁ lōkāḥ sahasraṁ sahasram āgatya samupasthitāstata ēkaikō 'nyēṣāmupari patitum upacakramē; tadā yīśuḥ śiṣyān babhāṣē, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭyē viśēṣēṇa sāvadhānāstiṣṭhata|


svacakṣuṣi yā nāsā vidyatē tām ajñātvā, bhrātastava nētrāt tr̥ṇaṁ bahiḥ karōmīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknōṣi? hē kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tatō bhrātuścakṣuṣastr̥ṇaṁ bahiḥ karttuṁ sudr̥ṣṭiṁ prāpsyasi|


aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dr̥ṣṭvā vyāhr̥tavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyēllōkaḥ|


ataēva tē sarvvē 'nyāyō vyabhicārō duṣṭatvaṁ lōbhō jighāṁsā īrṣyā vadhō vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ


hē bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|


ataḥ purātanakiṇvēnārthatō duṣṭatājighāṁsārūpēṇa kiṇvēna tannahi kintu sāralyasatyatvarūpayā kiṇvaśūnyatayāsmābhirutsavaḥ karttavyaḥ|


ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādr̥śān draṣṭuṁ nēcchāmi tādr̥śān drakṣyāmi, yūyamapi māṁ yādr̥śaṁ draṣṭuṁ nēcchatha tādr̥śaṁ drakṣyatha, yuṣmanmadhyē vivāda īrṣyā krōdhō vipakṣatā parāpavādaḥ karṇējapanaṁ darpaḥ kalahaścaitē bhaviṣyanti;


aparaṁ kaṭuvākyaṁ rōṣaḥ kōṣaḥ kalahō nindā sarvvavidhadvēṣaścaitāni yuṣmākaṁ madhyād dūrībhavantu|


yatō'smākam ādēśō bhrāntēraśucibhāvād vōtpannaḥ pravañcanāyuktō vā na bhavati|


aparaṁ yōṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ|


prācīnayōṣitō'pi yathā dharmmayōgyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhavēyuḥ


atō hētōrētāvatsākṣimēghai rvēṣṭitāḥ santō vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpitē mārgē dhairyyēṇa dhāvāma|


atō hētō ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇē samarthaṁ rōpitaṁ vākyaṁ namrabhāvēna gr̥hlīta|


kintu yuṣmadantaḥkaraṇamadhyē yadi tiktērṣyā vivādēcchā ca vidyatē tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānr̥taṁ kathayata|


hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|


yūyaṁ kiṁ manyadhvē? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavēt? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prēma karōti?


hē bhrātaraḥ, yūyaṁ yad daṇḍyā na bhavēta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpē tiṣṭhati|


yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|


sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|


aparañca, jīvanē prīyamāṇō yaḥ sudināni didr̥kṣatē| pāpāt jihvāṁ mr̥ṣāvākyāt svādharau sa nivarttayēt|


itibhāvēna yūyamapi susajjībhūya dēhavāsasyāvaśiṣṭaṁ samayaṁ punarmānavānām icchāsādhanārthaṁ nahi kintvīśvarasyēcchāsādhanārthaṁ yāpayata|


yūyaṁ taiḥ saha tasmin sarvvanāśapaṅkē majjituṁ na dhāvatha, ityanēnāścaryyaṁ vijñāya tē yuṣmān nindanti|


tēṣāṁ vadanēṣu cānr̥taṁ kimapi na vidyatē yatastē nirddōṣā īśvarasiṁhāsanasyāntikē tiṣṭhanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्