Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যূযং নিৰৰ্থকাৎ পৈতৃকাচাৰাৎ ক্ষযণীযৈ ৰূপ্যসুৱৰ্ণাদিভি ৰ্মুক্তিং ন প্ৰাপ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যূযং নিরর্থকাৎ পৈতৃকাচারাৎ ক্ষযণীযৈ রূপ্যসুৱর্ণাদিভি র্মুক্তিং ন প্রাপ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယူယံ နိရရ္ထကာတ် ပဲတၖကာစာရာတ် က္ၐယဏီယဲ ရူပျသုဝရ္ဏာဒိဘိ ရ္မုက္တိံ န ပြာပျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yUyaM nirarthakAt paitRkAcArAt kSayaNIyai rUpyasuvarNAdibhi rmuktiM na prApya

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:18
28 अन्तरसन्दर्भाः  

naraḥ svaprāṇavinimayēna kiṁ dātuṁ śaknōti?


aparam īśvaraṁ jñātvāpi tē tam īśvarajñānēna nādriyanta kr̥tajñā vā na jātāḥ; tasmāt tēṣāṁ sarvvē tarkā viphalībhūtāḥ, aparañca tēṣāṁ vivēkaśūnyāni manāṁsi timirē magnāni|


punaśca| jñānināṁ kalpanā vētti paramēśō nirarthakāḥ|


yūyaṁ mūlyēna krītā atō vapurmanōbhyām īśvarō yuṣmābhiḥ pūjyatāṁ yata īśvara ēva tayōḥ svāmī|


yūyaṁ mūlyēna krītā atō hētō rmānavānāṁ dāsā mā bhavata|


asmākaṁ tātēśvarēsyēcchānusārēṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yō


yuṣmān ahaṁ prabhunēdaṁ bravīmyādiśāmi ca, anyē bhinnajātīyā iva yūyaṁ pūna rmācarata|


yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|


chāgānāṁ gōvatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakr̥tva ēva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān|


yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|


āyuṣō yaḥ samayō vyatītastasmin yuṣmābhi ryad dēvapūjakānām icchāsādhanaṁ kāmakutsitābhilāṣamadyapānaraṅgarasamattatāghr̥ṇārhadēvapūjācaraṇañcākāri tēna bāhulyaṁ|


aparaṁ sō 'smākaṁ pāpānyapaharttuṁ prākāśataitad yūyaṁ jānītha, pāpañca tasmin na vidyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्