Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततस्तै र्विषयैस्ते यन्न स्वान् किन्त्वस्मान् उपकुर्व्वन्त्येतत् तेषां निकटे प्राकाश्यत। यांश्च तान् विषयान् दिव्यदूता अप्यवनतशिरसो निरीक्षितुम् अभिलषन्ति ते विषयाः साम्प्रतं स्वर्गात् प्रेषितस्य पवित्रस्यात्मनः सहाय्याद् युष्मत्समीपे सुसंवादप्रचारयितृभिः प्राकाश्यन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততস্তৈ ৰ্ৱিষযৈস্তে যন্ন স্ৱান্ কিন্ত্ৱস্মান্ উপকুৰ্ৱ্ৱন্ত্যেতৎ তেষাং নিকটে প্ৰাকাশ্যত| যাংশ্চ তান্ ৱিষযান্ দিৱ্যদূতা অপ্যৱনতশিৰসো নিৰীক্ষিতুম্ অভিলষন্তি তে ৱিষযাঃ সাম্প্ৰতং স্ৱৰ্গাৎ প্ৰেষিতস্য পৱিত্ৰস্যাত্মনঃ সহায্যাদ্ যুষ্মৎসমীপে সুসংৱাদপ্ৰচাৰযিতৃভিঃ প্ৰাকাশ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততস্তৈ র্ৱিষযৈস্তে যন্ন স্ৱান্ কিন্ত্ৱস্মান্ উপকুর্ৱ্ৱন্ত্যেতৎ তেষাং নিকটে প্রাকাশ্যত| যাংশ্চ তান্ ৱিষযান্ দিৱ্যদূতা অপ্যৱনতশিরসো নিরীক্ষিতুম্ অভিলষন্তি তে ৱিষযাঃ সাম্প্রতং স্ৱর্গাৎ প্রেষিতস্য পৱিত্রস্যাত্মনঃ সহায্যাদ্ যুষ্মৎসমীপে সুসংৱাদপ্রচারযিতৃভিঃ প্রাকাশ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတသ္တဲ ရွိၐယဲသ္တေ ယန္န သွာန် ကိန္တွသ္မာန် ဥပကုရွွန္တျေတတ် တေၐာံ နိကဋေ ပြာကာၑျတ၊ ယာံၑ္စ တာန် ဝိၐယာန် ဒိဝျဒူတာ အပျဝနတၑိရသော နိရီက္ၐိတုမ် အဘိလၐန္တိ တေ ဝိၐယား သာမ္ပြတံ သွရ္ဂာတ် ပြေၐိတသျ ပဝိတြသျာတ္မနး သဟာယျာဒ် ယုၐ္မတ္သမီပေ သုသံဝါဒပြစာရယိတၖဘိး ပြာကာၑျန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:12
56 अन्तरसन्दर्भाः  

ētasminnēva samayē yīśuḥ punaruvāca, hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatō viduṣaśca lōkān pratyētāni na prakāśya bālakān prati prakāśitavān, iti hētōstvāṁ dhanyaṁ vadāmi|


pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kōpi putraṁ na jānāti, yān prati putrēṇa pitā prakāśyatē tān vinā putrād anyaḥ kōpi pitaraṁ na jānāti|


tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|


atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|


tadvadahaṁ yuṣmān vyāharāmi, ēkēna pāpinā manasi parivarttitē, īśvarasya dūtānāṁ madhyēpyānandō jāyatē|


aparaṁ prabhuṇā paramēśvarēṇābhiṣiktē trātari tvayā na dr̥ṣṭē tvaṁ na mariṣyasīti vākyaṁ pavitrēṇa ātmanā tasma prākathyata|


atha tē prasthāya sarvvatra susaṁvādaṁ pracārayituṁ pīḍitān svasthān karttuñca grāmēṣu bhramituṁ prārēbhirē|


kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpē prēṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|


pitarasyaitatkathākathanakālē sarvvēṣāṁ śrōtr̥ṇāmupari pavitra ātmāvārōhat|


tasyētthaṁ svapnadarśanāt prabhustaddēśīyalōkān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādēśaṁ gantum udyōgam akurmma|


sa īśvarasya dakṣiṇakarēṇōnnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kr̥tavān tasya phalaṁ prāpya yat paśyatha śr̥ṇutha ca tadavarṣat|


itthaṁ prārthanayā yatra sthānē tē sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvvē pavitrēṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣōbhēṇa prācārayan|


tadā pitaraḥ pavitrēṇātmanā paripūrṇaḥ san pratyavādīt, hē lōkānām adhipatigaṇa hē isrāyēlīyaprācīnāḥ,


anēna prakārēṇa tau sākṣyaṁ dattvā prabhōḥ kathāṁ pracārayantau śōmirōṇīyānām anēkagrāmēṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvr̥tya gatau|


ataēva rōmānivāsināṁ yuṣmākaṁ samīpē'pi yathāśakti susaṁvādaṁ pracārayitum aham udyatōsmi|


yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvādē prakāśatē| tadadhi dharmmapustakēpi likhitamidaṁ "puṇyavān janō viśvāsēna jīviṣyati"|


yadi vā prēritā na bhavanti tadā kathaṁ pracārayiṣyanti? yādr̥śaṁ likhitam āstē, yathā, māṅgalikaṁ susaṁvādaṁ dadatyānīya yē narāḥ| pracārayanti śāntēśca susaṁvādaṁ janāstu yē| tēṣāṁ caraṇapadmāni kīdr̥k śōbhānvitāni hi|


kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|


aparamīśvaraḥ svātmanā tadasmākaṁ sākṣāt prākāśayat; yata ātmā sarvvamēvānusandhattē tēna cēśvarasya marmmatattvamapi budhyatē|


sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca|


pavitra ātmā niṣkapaṭaṁ prēma satyālāpa īśvarīyaśakti


ahaṁ kasmāccit manuṣyāt taṁ na gr̥hītavān na vā śikṣitavān kēvalaṁ yīśōḥ khrīṣṭasya prakāśanādēva|


sa yadā mayi svaputraṁ prakāśituṁ bhinnadēśīyānāṁ samīpē bhayā taṁ ghōṣayituñcābhyalaṣat tadāhaṁ kravyaśōṇitābhyāṁ saha na mantrayitvā


yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svargē prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭē prakāśyatē tadarthaṁ sa yīśunā khrīṣṭēna sarvvāṇi sr̥ṣṭavān|


hē bhrātaraḥ, asmākaṁ śramaḥ klēेśaśca yuṣmābhiḥ smaryyatē yuṣmākaṁ kō'pi yad bhāragrastō na bhavēt tadarthaṁ vayaṁ divāniśaṁ pariśrāmyantō yuṣmanmadhya īśvarasya susaṁvādamaghōṣayāma|


aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti|


ētē sarvvē pratijñāyāḥ phalānyaprāpya kēvalaṁ dūrāt tāni nirīkṣya vanditvā ca, pr̥thivyāṁ vayaṁ vidēśinaḥ pravāsinaścāsmaha iti svīkr̥tya viśvāsēna prāṇān tatyajuḥ|


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśēna nijēcchātaḥ pavitrasyātmanō vibhāgēna ca yad īśvarēṇa pramāṇīkr̥tam abhūt|


yatō 'smākaṁ samīpē yadvat tadvat tēṣāṁ samīpē'pi susaṁvādaḥ pracāritō 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yatastē śrōtārō viśvāsēna sārddhaṁ tannāmiśrayan|


kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ|


yatō hētō ryē mr̥tāstēṣāṁ yat mānavōddēśyaḥ śārīrikavicāraḥ kintvīśvarōddēśyam ātmikajīvanaṁ bhavat tadarthaṁ tēṣāmapi sannidhau susamācāraḥ prakāśitō'bhavat|


aparaṁ nirīkṣamāṇēna mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca paritō bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, tēṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्