Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 yatō yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yō viśvāsaḥ sa ēvāsmākaṁ saṁsārajayijayaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति किञ्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতো যঃ কশ্চিদ্ ঈশ্ৱৰাৎ জাতঃ স সংসাৰং জযতি কিঞ্চাস্মাকং যো ৱিশ্ৱাসঃ স এৱাস্মাকং সংসাৰজযিজযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতো যঃ কশ্চিদ্ ঈশ্ৱরাৎ জাতঃ স সংসারং জযতি কিঞ্চাস্মাকং যো ৱিশ্ৱাসঃ স এৱাস্মাকং সংসারজযিজযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတော ယး ကၑ္စိဒ် ဤၑွရာတ် ဇာတး သ သံသာရံ ဇယတိ ကိဉ္စာသ္မာကံ ယော ဝိၑွာသး သ ဧဝါသ္မာကံ သံသာရဇယိဇယး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatO yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kinjcAsmAkaM yO vizvAsaH sa EvAsmAkaM saMsArajayijayaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:4
21 अन्तरसन्दर्भाः  

tēṣāṁ janiḥ śōṇitānna śārīrikābhilāṣānna mānavānāmicchātō na kintvīśvarādabhavat|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kōpi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknōti|


īśvaraśca dhanyō bhavatu yataḥ sō'smākaṁ prabhunā yīśukhrīṣṭēnāsmān jayayuktān vidhāpayati|


sa dhārmmikō 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karōti sa tasmāt jāta ityapi jānīta|


yaḥ kaścid īśvarāt jātaḥ sa pāpācāraṁ na karōti yatastasya vīryyaṁ tasmin tiṣṭhati pāpācāraṁ karttuñca na śaknōti yataḥ sa īśvarāt jātaḥ|


hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|


yīśurabhiṣiktastrātēti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyatē sa tasmāt jātē janē 'pi prīyatē|


ya īśvarāt jātaḥ sa pāpācāraṁ na karōti kintvīśvarāt jātō janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spr̥śatīti vayaṁ jānīmaḥ|


yīśurīśvarasya putra iti yō viśvasiti taṁ vinā kō'paraḥ saṁsāraṁ jayati?


mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|


vahnimiśritasya kācamayasya jalāśayasyākr̥tirapi dr̥ṣṭā yē ca paśōstatpratimāyāstannāmnō 'ṅkasya ca prabhūtavantastē tasya kācamayajalāśayasya tīrē tiṣṭhanta īśvarīyavīṇā dhārayanti,


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō jayati sa dvitīyamr̥tyunā na hiṁsiṣyatē|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā ahaṁ guptamānnāṁ bhōktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastarē nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyēna kēnāpyavagamyatē|


yō janō jayati śēṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|


yō janō jayati tamahaṁ madīyēśvarasya mandirē stambhaṁ kr̥tvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyēśvarasya nāma madīyēśvarasya puryyā api nāma arthatō yā navīnā yirūśānam purī svargāt madīyēśvarasya samīpād avarōkṣyati tasyā nāma mamāpi nūtanaṁ nāma lēkhiṣyāmi|


aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yō janō jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upavēśayiṣyāmi|


yō janō jayati sa śubhraparicchadaṁ paridhāpayiṣyantē, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्