Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে বালকাঃ, যূযম্ ঈশ্ৱৰাৎ জাতাস্তান্ জিতৱন্তশ্চ যতঃ সংসাৰাধিষ্ঠানকাৰিণো ঽপি যুষ্মদধিষ্ঠানকাৰী মহান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে বালকাঃ, যূযম্ ঈশ্ৱরাৎ জাতাস্তান্ জিতৱন্তশ্চ যতঃ সংসারাধিষ্ঠানকারিণো ঽপি যুষ্মদধিষ্ঠানকারী মহান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ဗာလကား, ယူယမ် ဤၑွရာတ် ဇာတာသ္တာန် ဇိတဝန္တၑ္စ ယတး သံသာရာဓိၐ္ဌာနကာရိဏော 'ပိ ယုၐ္မဒဓိၐ္ဌာနကာရီ မဟာန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNO 'pi yuSmadadhiSThAnakArI mahAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:4
28 अन्तरसन्दर्भाः  

adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|


itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād ētasya jagataḥ patirāgacchati kintu mayā saha tasya kōpi sambandhō nāsti|


ētajjagatō'dhipati rdaṇḍājñāṁ prāpnōti tasmād daṇḍē prabōdhaṁ janayiṣyati|


tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tēbhyō dattavān|


ityatra vayaṁ kiṁ brūmaḥ? īśvarō yadyasmākaṁ sapakṣō bhavati tarhi kō vipakṣō'smākaṁ?


aparaṁ yō'smāsu prīyatē tēnaitāsu vipatsu vayaṁ samyag vijayāmahē|


vayañcēhalōkasyātmānaṁ labdhavantastannahi kintvīśvarasyaivātmānaṁ labdhavantaḥ, tatō hētōrīśvarēṇa svaprasādād asmabhyaṁ yad yad dattaṁ tatsarvvam asmābhi rjñātuṁ śakyatē|


udarāya bhakṣyāṇi bhakṣyēbhyaścōdaraṁ, kintu bhakṣyōdarē īśvarēṇa nāśayiṣyētē; aparaṁ dēhō na vyabhicārāya kintu prabhavē prabhuśca dēhāya|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


īśvarasya mandirēṇa saha vā dēvapratimānāṁ kā tulanā? amarasyēśvarasya mandiraṁ yūyamēva| īśvarēṇa taduktaṁ yathā, tēṣāṁ madhyē'haṁ svāvāsaṁ nidhāsyāmi tēṣāṁ madhyē ca yātāyātaṁ kurvvan tēṣām īśvarō bhaviṣyāmi tē ca mallōkā bhaviṣyanti|


arthataḥ sāmpratam ājñālaṅghivaṁśēṣu karmmakāriṇam ātmānam anvavrajata|


khrīṣṭastu viśvāsēna yuṣmākaṁ hr̥dayēṣu nivasatu| prēmaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|


adhikantu hē bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavantō bhavata|


hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|


hē pitaraḥ, ya āditō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| hē yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| hē bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|


yatō 'smadantaḥkaraṇaṁ yadyasmān dūṣayati tarhyasmadantaḥ karaṇād īśvarō mahān sarvvajñaśca|


yaśca tasyājñāḥ pālayati sa tasmin tiṣṭhati tasmin sō'pi tiṣṭhati; sa cāsmān yam ātmānaṁ dattavān tasmāt sō 'smāsu tiṣṭhatīti jānīmaḥ|


asmabhyaṁ tēna svakīyātmanōṁ'śō datta ityanēna vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|


asmāsvīśvarasya yat prēma varttatē tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ prēmasvarūpaḥ prēmnī yastiṣṭhati sa īśvarē tiṣṭhati tasmiṁścēśvarastiṣṭhati|


vayam īśvarāt jātāḥ, īśvaraṁ yō jānāti sō'smadvākyāni gr̥hlāti yaścēśvarāt jātō nahi sō'smadvākyāni na gr̥hlāti; anēna vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|


vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|


yatō yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yō viśvāsaḥ sa ēvāsmākaṁ saṁsārajayijayaḥ|


mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्