Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 īśvarē 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dvēṣṭi sō 'nr̥tavādī| sa yaṁ dr̥ṣṭavān tasmin svabhrātari yadi na prīyatē tarhi yam īśvaraṁ na dr̥ṣṭavān kathaṁ tasmin prēma karttuṁ śaknuyāt?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ঈশ্ৱৰে ঽহং প্ৰীয ইত্যুক্ত্ৱা যঃ কশ্চিৎ স্ৱভ্ৰাতৰং দ্ৱেষ্টি সো ঽনৃতৱাদী| স যং দৃষ্টৱান্ তস্মিন্ স্ৱভ্ৰাতৰি যদি ন প্ৰীযতে তৰ্হি যম্ ঈশ্ৱৰং ন দৃষ্টৱান্ কথং তস্মিন্ প্ৰেম কৰ্ত্তুং শক্নুযাৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ঈশ্ৱরে ঽহং প্রীয ইত্যুক্ত্ৱা যঃ কশ্চিৎ স্ৱভ্রাতরং দ্ৱেষ্টি সো ঽনৃতৱাদী| স যং দৃষ্টৱান্ তস্মিন্ স্ৱভ্রাতরি যদি ন প্রীযতে তর্হি যম্ ঈশ্ৱরং ন দৃষ্টৱান্ কথং তস্মিন্ প্রেম কর্ত্তুং শক্নুযাৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဤၑွရေ 'ဟံ ပြီယ ဣတျုက္တွာ ယး ကၑ္စိတ် သွဘြာတရံ ဒွေၐ္ဋိ သော 'နၖတဝါဒီ၊ သ ယံ ဒၖၐ္ဋဝါန် တသ္မိန် သွဘြာတရိ ယဒိ န ပြီယတေ တရှိ ယမ် ဤၑွရံ န ဒၖၐ္ဋဝါန် ကထံ တသ္မိန် ပြေမ ကရ္တ္တုံ ၑက္နုယာတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:20
9 अन्तरसन्दर्भाः  

tēnaiva yadi parasparaṁ prīyadhvē tarhi lakṣaṇēnānēna yūyaṁ mama śiṣyā iti sarvvē jñātuṁ śakṣyanti|


yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,


vayaṁ tēna sahāṁśina iti gaditvā yadyandhākārē carāmastarhi satyācāriṇō na santō 'nr̥tavādinō bhavāmaḥ|


vayaṁ niṣpāpā iti yadi vadāmastarhi svayamēva svān vañcayāmaḥ satyamatañcāsmākam antarē na vidyatē|


kintu svabhrātaraṁ yō dvēṣṭi sa timirē varttatē timirē carati ca timirēṇa ca tasya nayanē 'ndhīkriyētē tasmāt kka yāmīti sa jñātuṁ na śaknōti|


ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati sō 'nr̥tavādī satyamatañca tasyāntarē na vidyatē|


ahaṁ jyōtiṣi vartta iti gaditvā yaḥ svabhrātaraṁ dvēṣṭi sō 'dyāpi tamisrē varttatē|


sāṁsārikajīvikāprāptō yō janaḥ svabhrātaraṁ dīnaṁ dr̥ṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prēma kathaṁ tiṣṭhēt?


īśvaraḥ kadāca kēnāpi na dr̥ṣṭaḥ yadyasmābhiḥ parasparaṁ prēma kriyatē tarhīśvarō 'smanmadhyē tiṣṭhati tasya prēma cāsmāsu sētsyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्