Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 prēmni bhīti rna varttatē kintu siddhaṁ prēma bhītiṁ nirākarōti yatō bhītiḥ sayātanāsti bhītō mānavaḥ prēmni siddhō na jātaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 প্ৰেম্নি ভীতি ৰ্ন ৱৰ্ত্ততে কিন্তু সিদ্ধং প্ৰেম ভীতিং নিৰাকৰোতি যতো ভীতিঃ সযাতনাস্তি ভীতো মানৱঃ প্ৰেম্নি সিদ্ধো ন জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 প্রেম্নি ভীতি র্ন ৱর্ত্ততে কিন্তু সিদ্ধং প্রেম ভীতিং নিরাকরোতি যতো ভীতিঃ সযাতনাস্তি ভীতো মানৱঃ প্রেম্নি সিদ্ধো ন জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ပြေမ္နိ ဘီတိ ရ္န ဝရ္တ္တတေ ကိန္တု သိဒ္ဓံ ပြေမ ဘီတိံ နိရာကရောတိ ယတော ဘီတိး သယာတနာသ္တိ ဘီတော မာနဝး ပြေမ္နိ သိဒ္ဓေါ န ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 prEmni bhIti rna varttatE kintu siddhaM prEma bhItiM nirAkarOti yatO bhItiH sayAtanAsti bhItO mAnavaH prEmni siddhO na jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:18
11 अन्तरसन्दर्भाः  

kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|


yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yēna bhāvēnēśvaraṁ pitaḥ pitariti prōcya sambōdhayatha tādr̥śaṁ dattakaputratvabhāvam prāpnuta|


yata īśvarō'smabhyaṁ bhayajanakam ātmānam adattvā śaktiprēmasatarkatānām ākaram ātmānaṁ dattavān|


ataēva niścalarājyaprāptairasmābhiḥ sō'nugraha ālambitavyō yēna vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpēṇēśvaraṁ sēvituṁ śaknuyāma|


ēka īśvarō 'stīti tvaṁ pratyēṣi| bhadraṁ karōṣi| bhūtā api tat pratiyanti kampantē ca|


īśvaraḥ kadāca kēnāpi na dr̥ṣṭaḥ yadyasmābhiḥ parasparaṁ prēma kriyatē tarhīśvarō 'smanmadhyē tiṣṭhati tasya prēma cāsmāsu sētsyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्