Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 vayaṁ yad īśvarē prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ prēṣitavāṁścētyatra prēma santiṣṭhatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ৱযং যদ্ ঈশ্ৱৰে প্ৰীতৱন্ত ইত্যত্ৰ নহি কিন্তু স যদস্মাসু প্ৰীতৱান্ অস্মৎপাপানাং প্ৰাযশ্চিৰ্ত্তাৰ্থং স্ৱপুত্ৰং প্ৰেষিতৱাংশ্চেত্যত্ৰ প্ৰেম সন্তিষ্ঠতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ৱযং যদ্ ঈশ্ৱরে প্রীতৱন্ত ইত্যত্র নহি কিন্তু স যদস্মাসু প্রীতৱান্ অস্মৎপাপানাং প্রাযশ্চির্ত্তার্থং স্ৱপুত্রং প্রেষিতৱাংশ্চেত্যত্র প্রেম সন্তিষ্ঠতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဝယံ ယဒ် ဤၑွရေ ပြီတဝန္တ ဣတျတြ နဟိ ကိန္တု သ ယဒသ္မာသု ပြီတဝါန် အသ္မတ္ပာပါနာံ ပြာယၑ္စိရ္တ္တာရ္ထံ သွပုတြံ ပြေၐိတဝါံၑ္စေတျတြ ပြေမ သန္တိၐ္ဌတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:10
20 अन्तरसन्दर्भाः  

yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati|


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tatō yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati|


yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam|


atō hētōḥ sa yathā kr̥pāvān prajānāṁ pāpaśōdhanārtham īśvarōddēśyaviṣayē viśvāsyō mahāyājakō bhavēt tadarthaṁ sarvvaviṣayē svabhrātr̥ṇāṁ sadr̥śībhavanaṁ tasyōcitam āsīt|


vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kēvalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|


paśyata vayam īśvarasya santānā iti nāmnākhyāmahē, ētēna pitāsmabhyaṁ kīdr̥k mahāprēma pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|


asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē|


tacca sākṣyamidaṁ yad īśvarō 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putrē vidyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्