Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē priyatamāḥ, yūyaṁ sarvvēṣvātmasu na viśvasita kintu tē īśvarāt jātā na vētyātmanaḥ parīkṣadhvaṁ yatō bahavō mr̥ṣābhaviṣyadvādinō jaganmadhyam āgatavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে প্ৰিযতমাঃ, যূযং সৰ্ৱ্ৱেষ্ৱাত্মসু ন ৱিশ্ৱসিত কিন্তু তে ঈশ্ৱৰাৎ জাতা ন ৱেত্যাত্মনঃ পৰীক্ষধ্ৱং যতো বহৱো মৃষাভৱিষ্যদ্ৱাদিনো জগন্মধ্যম্ আগতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে প্রিযতমাঃ, যূযং সর্ৱ্ৱেষ্ৱাত্মসু ন ৱিশ্ৱসিত কিন্তু তে ঈশ্ৱরাৎ জাতা ন ৱেত্যাত্মনঃ পরীক্ষধ্ৱং যতো বহৱো মৃষাভৱিষ্যদ্ৱাদিনো জগন্মধ্যম্ আগতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ပြိယတမား, ယူယံ သရွွေၐွာတ္မသု န ဝိၑွသိတ ကိန္တု တေ ဤၑွရာတ် ဇာတာ န ဝေတျာတ္မနး ပရီက္ၐဓွံ ယတော ဗဟဝေါ မၖၐာဘဝိၐျဒွါဒိနော ဇဂန္မဓျမ် အာဂတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:1
29 अन्तरसन्दर्भाः  

anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita|


kintu kālasyāsya lakṣaṇaṁ kutō bōddhuṁ na śaknutha? yūyañca svayaṁ kutō na nyāṣyaṁ vicārayatha?


tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kōpi na janayati, khīṣṭōhamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyēṇōpasthitaḥ, tēṣāṁ paścānmā gacchata|


tatrasthā lōkāḥ thiṣalanīkīsthalōkēbhyō mahātmāna āsan yata itthaṁ bhavati na vēti jñātuṁ dinē dinē dharmmagranthasyālōcanāṁ kr̥tvā svairaṁ kathām agr̥hlan|


yatō mayā gamanē kr̥taēva durjayā vr̥kā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,


anyasmai duḥsādhyasādhanaśaktiranyasmai cēśvarīyādēśaḥ, anyasmai cātimānuṣikasyādēśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyatē|


aparaṁ dvau trayō vēśvarīyādēśavaktāraḥ svaṁ svamādēśaṁ kathayantu tadanyē ca taṁ vicārayantu|


prabhēstad dinaṁ prāyēṇōpasthitam iti yadi kaścid ātmanā vācā vā patrēṇa vāsmākam ādēśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tēna cañcalamanasa udvignāśca na bhavata|


pavitra ātmā spaṣṭam idaṁ vākyaṁ vadati caramakālē katipayalōkā vahnināṅkitatvāt


aparaṁ pāpiṣṭhāḥ khalāśca lōkā bhrāmyantō bhramayantaścōttarōttaraṁ duṣṭatvēna varddhiṣyantē|


aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|


hē bālakāḥ, śēṣakālō'yaṁ, aparaṁ khrīṣṭāriṇōpasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śēṣakālō'stīti vayaṁ jānīmaḥ|


hē priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvāditō yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| āditō yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|


yatō bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭō narāvatārō bhūtvāgata ētat nāṅgīkurvvanti sa ēva pravañcakaḥ khrīṣṭāriścāsti|


hē priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yō duṣkarmmācārī sa īśvaraṁ na dr̥ṣṭavān|


tava kriyāḥ śramaḥ sahiṣṇutā ca mama gōcarāḥ, tvaṁ duṣṭān sōḍhuṁ na śaknōṣi yē ca prēritā na santaḥ svān prēritān vadanti tvaṁ tān parīkṣya mr̥ṣābhāṣiṇō vijñātavān,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्