Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 yaḥ pavitrastasmād yūyam abhiṣēkaṁ prāptavantastēna sarvvāṇi jānītha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यः पवित्रस्तस्माद् यूयम् अभिषेकं प्राप्तवन्तस्तेन सर्व्वाणि जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যঃ পৱিত্ৰস্তস্মাদ্ যূযম্ অভিষেকং প্ৰাপ্তৱন্তস্তেন সৰ্ৱ্ৱাণি জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যঃ পৱিত্রস্তস্মাদ্ যূযম্ অভিষেকং প্রাপ্তৱন্তস্তেন সর্ৱ্ৱাণি জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယး ပဝိတြသ္တသ္မာဒ် ယူယမ် အဘိၐေကံ ပြာပ္တဝန္တသ္တေန သရွွာဏိ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yaH pavitrastasmAd yUyam abhiSEkaM prAptavantastEna sarvvANi jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:20
28 अन्तरसन्दर्भाः  

tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vēdituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tēbhyō nādāyi|


bhō nāsaratīya yīśō tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitralōka ityahaṁ jānāmi|


ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|


hē nāsaratīyayīśō'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitrō jana ētadahaṁ jānāmi|


kintvitaḥ paraṁ pitrā yaḥ sahāyō'rthāt pavitra ātmā mama nāmni prērayiṣyati sa sarvvaṁ śikṣayitvā mayōktāḥ samastāḥ kathā yuṣmān smārayiṣyati|


kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān nēṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchrōṣyati tadēva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|


phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;


kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ|


ātmikō mānavaḥ sarvvāṇi vicārayati kintu svayaṁ kēnāpi na vicāryyatē|


puṇyē prēma karōṣi tvaṁ kiñcādharmmam r̥tīyasē| tasmād ya īśa īśastē sa tē mitragaṇādapi| adhikāhlādatailēna sēcanaṁ kr̥tavān tava||"


aparaṁ tvaṁ paramēśvaraṁ jānīhītivākyēna tēṣāmēkaikō janaḥ svaṁ svaṁ samīpavāsinaṁ bhrātarañca puna rna śikṣayiṣyati yata ākṣudrāt mahāntaṁ yāvat sarvvē māṁ jñāsyanti|


aparaṁ yūyaṁ tasmād yam abhiṣēkaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ kō'pi yad yuṣmān śikṣayēt tad anāvaśyakaṁ, sa cābhiṣēkō yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|


asmabhyaṁ tēna svakīyātmanōṁ'śō datta ityanēna vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|


tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurēkakr̥tvaḥ svaprajā misaradēśād udadhāra yat tataḥ param aviśvāsinō vyanāśayat|


aparañca philādilphiyāsthasamitē rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yēna mōcitē 'paraḥ kō'pi na ruṇaddhi ruddhē cāparaḥ kō'pi na mōcayati sa ēva bhāṣatē|


tēṣāṁ caturṇām ēkaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi tē ca sarvvāṅgēṣvabhyantarē ca bahucakṣurviśiṣṭāḥ, tē divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamānō bhūtō bhaviṣyaṁśca prabhuḥ paramēśvaraḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्