Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 hē śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 হে শিশৱঃ, যূযং তস্য নাম্না পাপক্ষমাং প্ৰাপ্তৱন্তস্তস্মাদ্ অহং যুষ্মান্ প্ৰতি লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 হে শিশৱঃ, যূযং তস্য নাম্না পাপক্ষমাং প্রাপ্তৱন্তস্তস্মাদ্ অহং যুষ্মান্ প্রতি লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဟေ ၑိၑဝး, ယူယံ တသျ နာမ္နာ ပါပက္ၐမာံ ပြာပ္တဝန္တသ္တသ္မာဒ် အဟံ ယုၐ္မာန် ပြတိ လိခါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 hE zizavaH, yUyaM tasya nAmnA pApakSamAM prAptavantastasmAd ahaM yuSmAn prati likhAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:12
22 अन्तरसन्दर्भाः  

tannāmnā yirūśālamamārabhya sarvvadēśē manaḥparāvarttanasya pāpamōcanasya ca susaṁvādaḥ pracārayitavyaḥ,


tadā yīśustēṣām īdr̥śaṁ viśvāsaṁ vilōkya taṁ pakṣāghātinaṁ vyājahāra, hē mānava tava pāpamakṣamyata|


yastasmin viśvasiti sa tasya nāmnā pāpānmuktō bhaviṣyati tasmin sarvvē bhaviṣyadvādinōpi ētādr̥śaṁ sākṣyaṁ dadati|


atō hē bhrātaraḥ, anēna janēna pāpamōcanaṁ bhavatīti yuṣmān prati pracāritam āstē|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknōti, yēna trāṇaṁ prāpyēta bhūmaṇḍalasyalōkānāṁ madhyē tādr̥śaṁ kimapi nāma nāsti|


yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|


vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


yūyaṁ parasparaṁ hitaiṣiṇaḥ kōmalāntaḥkaraṇāśca bhavata| aparam īśvaraḥ khrīṣṭēna yadvad yuṣmākaṁ dōṣān kṣamitavān tadvad yūyamapi parasparaṁ kṣamadhvaṁ|


tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamōcanaṁ prāptavantaḥ|


aparañca yuṣmākam ānandō yat sampūrṇō bhavēd tadarthaṁ vayam ētāni likhāmaḥ|


kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


yadi svapāpāni svīkurmmahē tarhi sa viśvāsyō yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyatē sarvvasmād adharmmāccāsmān śuddhayiṣyati|


hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|


yūyaṁ satyamataṁ na jānītha tatkāraṇād ahaṁ yuṣmān prati likhitavān tannahi kintu yūyaṁ tat jānītha satyamatācca kimapyanr̥tavākyaṁ nōtpadyatē tatkāraṇādēva|


hē priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvāditō yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| āditō yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्