Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 vayam akr̥tapāpā iti yadi vadāmastarhi tam anr̥tavādinaṁ kurmmastasya vākyañcāsmākam antarē na vidyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ৱযম্ অকৃতপাপা ইতি যদি ৱদামস্তৰ্হি তম্ অনৃতৱাদিনং কুৰ্ম্মস্তস্য ৱাক্যঞ্চাস্মাকম্ অন্তৰে ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ৱযম্ অকৃতপাপা ইতি যদি ৱদামস্তর্হি তম্ অনৃতৱাদিনং কুর্ম্মস্তস্য ৱাক্যঞ্চাস্মাকম্ অন্তরে ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဝယမ် အကၖတပါပါ ဣတိ ယဒိ ဝဒါမသ္တရှိ တမ် အနၖတဝါဒိနံ ကုရ္မ္မသ္တသျ ဝါကျဉ္စာသ္မာကမ် အန္တရေ န ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaM kurmmastasya vAkyanjcAsmAkam antarE na vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:10
12 अन्तरसन्दर्भाः  

kintu yō gr̥hlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karōti|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpēṇa yuṣmadantarē nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabōdhayata ca, anugr̥hītatvāt prabhum uddiśya svamanōbhi rgāyata ca|


vayaṁ niṣpāpā iti yadi vadāmastarhi svayamēva svān vañcayāmaḥ satyamatañcāsmākam antarē na vidyatē|


hē pitaraḥ, āditō yō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| hē yuvānaḥ, yūyaṁ balavanta ādhvē, īśvarasya vākyañca yuṣmadantarē vartatē pāpātmā ca yuṣmābhiḥ parājigyē tasmād yuṣmān prati likhitavān|


ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati sō 'nr̥tavādī satyamatañca tasyāntarē na vidyatē|


hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|


īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्