Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 mallā api sarvvabhōgē parimitabhōginō bhavanti tē tu mlānāṁ srajaṁ lipsantē kintu vayam amlānāṁ lipsāmahē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 মল্লা অপি সৰ্ৱ্ৱভোগে পৰিমিতভোগিনো ভৱন্তি তে তু ম্লানাং স্ৰজং লিপ্সন্তে কিন্তু ৱযম্ অম্লানাং লিপ্সামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 মল্লা অপি সর্ৱ্ৱভোগে পরিমিতভোগিনো ভৱন্তি তে তু ম্লানাং স্রজং লিপ্সন্তে কিন্তু ৱযম্ অম্লানাং লিপ্সামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 မလ္လာ အပိ သရွွဘောဂေ ပရိမိတဘောဂိနော ဘဝန္တိ တေ တု မ္လာနာံ သြဇံ လိပ္သန္တေ ကိန္တု ဝယမ် အမ္လာနာံ လိပ္သာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 mallA api sarvvabhOgE parimitabhOginO bhavanti tE tu mlAnAM srajaM lipsantE kintu vayam amlAnAM lipsAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:25
18 अन्तरसन्दर्भाः  

ētasmin kṣayaṇīyē śarīrē 'kṣayatvaṁ gatē, ētasman maraṇādhīnē dēhē cāmaratvaṁ gatē śāstrē likhitaṁ vacanamidaṁ sētsyati, yathā, jayēna grasyatē mr̥tyuḥ|


parimitabhōjitvamityādīnyātmanaḥ phalāni santi tēṣāṁ viruddhā kāpi vyavasthā nahi|


viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān|


aparaṁ yō mallai ryudhyati sa yadi niyamānusārēṇa na yuddhyati tarhi kirīṭaṁ na lapsyatē|


kintvatithisēvakēna sallōkānurāgiṇā vinītēna nyāyyēna dhārmmikēṇa jitēndriyēṇa ca bhavitavyaṁ,


viśēṣataḥ prācīnalōkā yathā prabuddhā dhīrā vinītā viśvāsē prēmni sahiṣṇutāyāñca svasthā bhavēyustadvat


ataēva niścalarājyaprāptairasmābhiḥ sō'nugraha ālambitavyō yēna vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpēṇēśvaraṁ sēvituṁ śaknuyāma|


yūyaṁ pāpēna saha yudhyantō'dyāpi śōṇitavyayaparyyantaṁ pratirōdhaṁ nākuruta|


yō janaḥ parīkṣāṁ sahatē sa ēva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svaprēmakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyatē|


'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati,


tēna pradhānapālaka upasthitē yūyam amlānaṁ gauravakirīṭaṁ lapsyadhvē|


jñāna āyatēndriyatām āyatēndriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim


tvayā yō yaḥ klēśaḥ sōḍhavyastasmāt mā bhaiṣīḥ paśya śayatānō yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣēpsyati daśa dināni yāvat klēśō yuṣmāsu varttiṣyatē ca| tvaṁ mr̥tyuparyyantaṁ viśvāsyō bhava tēnāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|


paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya kō 'pi tava kirīṭaṁ nāpaharatu|


tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti,


tasya siṁhāsanē caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti tēṣu siṁhāsanēṣu caturviṁśati prācīnalōkā upaviṣṭāstē śubhravāsaḥparihitāstēṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्