Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 kiṁ vā sarvvathāsmākaṁ kr̥tē tadvacanaṁ tēnōktaṁ? asmākamēva kr̥tē tallikhitaṁ| yaḥ kṣētraṁ karṣati tēna pratyāśāyuktēna karṣṭavyaṁ, yaśca śasyāni marddayati tēna lābhapratyāśāyuktēna mardditavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किं वा सर्व्वथास्माकं कृते तद्वचनं तेनोक्तं? अस्माकमेव कृते तल्लिखितं। यः क्षेत्रं कर्षति तेन प्रत्याशायुक्तेन कर्ष्टव्यं, यश्च शस्यानि मर्द्दयति तेन लाभप्रत्याशायुक्तेन मर्द्दितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিং ৱা সৰ্ৱ্ৱথাস্মাকং কৃতে তদ্ৱচনং তেনোক্তং? অস্মাকমেৱ কৃতে তল্লিখিতং| যঃ ক্ষেত্ৰং কৰ্ষতি তেন প্ৰত্যাশাযুক্তেন কৰ্ষ্টৱ্যং, যশ্চ শস্যানি মৰ্দ্দযতি তেন লাভপ্ৰত্যাশাযুক্তেন মৰ্দ্দিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিং ৱা সর্ৱ্ৱথাস্মাকং কৃতে তদ্ৱচনং তেনোক্তং? অস্মাকমেৱ কৃতে তল্লিখিতং| যঃ ক্ষেত্রং কর্ষতি তেন প্রত্যাশাযুক্তেন কর্ষ্টৱ্যং, যশ্চ শস্যানি মর্দ্দযতি তেন লাভপ্রত্যাশাযুক্তেন মর্দ্দিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိံ ဝါ သရွွထာသ္မာကံ ကၖတေ တဒွစနံ တေနောက္တံ? အသ္မာကမေဝ ကၖတေ တလ္လိခိတံ၊ ယး က္ၐေတြံ ကရ္ၐတိ တေန ပြတျာၑာယုက္တေန ကရ္ၐ္ဋဝျံ, ယၑ္စ ၑသျာနိ မရ္ဒ္ဒယတိ တေန လာဘပြတျာၑာယုက္တေန မရ္ဒ္ဒိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kiM vA sarvvathAsmAkaM kRtE tadvacanaM tEnOktaM? asmAkamEva kRtE tallikhitaM| yaH kSEtraM karSati tEna pratyAzAyuktEna karSTavyaM, yazca zasyAni marddayati tEna lAbhapratyAzAyuktEna mardditavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:10
9 अन्तरसन्दर्भाः  

tasya klēśasya samayō yadi hsvō na kriyēta, tarhi kasyāpi prāṇinō rakṣaṇaṁ bhavituṁ na śaknuyāt, kintu manōnītamanujānāṁ kr̥tē sa kālō hsvīkariṣyatē|


aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|


āvāmīśvarēṇa saha karmmakāriṇau, īśvarasya yat kṣētram īśvarasya yā nirmmitiḥ sā yūyamēva|


ataēva yuṣmākaṁ hitāya sarvvamēva bhavati tasmād bahūnāṁ pracurānuुgrahaprāptē rbahulōkānāṁ dhanyavādēnēśvarasya mahimā samyak prakāśiṣyatē|


aparaṁ yaḥ kr̥ṣīvalaḥ karmma karōti tēna prathamēna phalabhāginā bhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्