Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 ahaṁ kim ēkaḥ prēritō nāsmi? kimahaṁ svatantrō nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অহং কিম্ একঃ প্ৰেৰিতো নাস্মি? কিমহং স্ৱতন্ত্ৰো নাস্মি? অস্মাকং প্ৰভু ৰ্যীশুঃ খ্ৰীষ্টঃ কিং মযা নাদৰ্শি? যূযমপি কিং প্ৰভুনা মদীযশ্ৰমফলস্ৱৰূপা ন ভৱথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অহং কিম্ একঃ প্রেরিতো নাস্মি? কিমহং স্ৱতন্ত্রো নাস্মি? অস্মাকং প্রভু র্যীশুঃ খ্রীষ্টঃ কিং মযা নাদর্শি? যূযমপি কিং প্রভুনা মদীযশ্রমফলস্ৱরূপা ন ভৱথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အဟံ ကိမ် ဧကး ပြေရိတော နာသ္မိ? ကိမဟံ သွတန္တြော နာသ္မိ? အသ္မာကံ ပြဘု ရျီၑုး ခြီၐ္ဋး ကိံ မယာ နာဒရ္ၑိ? ယူယမပိ ကိံ ပြဘုနာ မဒီယၑြမဖလသွရူပါ န ဘဝထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:1
37 अन्तरसन्दर्भाः  

tē yadōpavāsaṁ kr̥tvēśvaram asēvanta tasmin samayē pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pr̥thak kuruta|


tadvārttāṁ śrutvā barṇabbāpaulau svīyavastrāṇi chitvā lōkānāṁ madhyaṁ vēgēna praviśya prōccaiḥ kathitavantau,


kintu kiyantō lōkā yihūdīyānāṁ sapakṣāḥ kiyantō lōkāḥ prēritānāṁ sapakṣā jātāḥ, atō nāgarikajananivahamadhyē bhinnavākyatvam abhavat|


rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|


kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|


tatō 'naniyō gatvā gr̥haṁ praviśya tasya gātrē hastārpraṇaṁ kr̥tvā kathitavān, hē bhrātaḥ śaula tvaṁ yathā dr̥ṣṭiṁ prāpnōṣi pavitrēṇātmanā paripūrṇō bhavasi ca, tadarthaṁ tavāgamanakālē yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ prēṣitavān|


gacchan tu dammēṣaknagaranikaṭa upasthitavān; tatō'kasmād ākāśāt tasya caturdikṣu tējasaḥ prakāśanāt sa bhūmāvapatat|


sa pr̥ṣṭavān, hē prabhō bhavān kaḥ? tadā prabhurakathayat yaṁ yīśuṁ tvaṁ tāḍayasi sa ēvāhaṁ; kaṇṭakasya mukhē padāghātakaraṇaṁ tava kaṣṭam|


īśvarō nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthē pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pr̥thakkr̥ta āhūtaḥ prēritaśca prabhō ryīśukhrīṣṭasya sēvakō yaḥ paulaḥ


aparaṁ yēṣāṁ madhyē yīśunā khrīṣṭēna yūyamapyāhūtāstē 'nyadēśīyalōkāstasya nāmni viśvasya nidēśagrāhiṇō yathā bhavanti


atō hē anyadēśinō yuṣmān sambōdhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyōgaṁ janayan tēṣāṁ madhyē kiyatāṁ lōkānāṁ yathā paritrāṇaṁ sādhayāmi


yāvantaḥ pavitrā lōkāḥ svēṣām asmākañca vasatisthānēṣvasmākaṁ prabhō ryīśōḥ khrīṣṭasya nāmnā prārthayantē taiḥ sahāhūtānāṁ khrīṣṭēna yīśunā pavitrīkr̥tānāṁ lōkānāṁ ya īśvarīyadharmmasamājaḥ karinthanagarē vidyatē


satyamētat, kintu mayā yaḥ saṁvēdō nirddiśyatē sa tava nahi parasyaiva|


anugrahapātrēṇa mayā dhanyavādaṁ kr̥tvā yad bhujyatē tatkāraṇād ahaṁ kutō nindiṣyē?


atra yadi kaścid vivaditum icchēt tarhyasmākam īśvarīyasamitīnāñca tādr̥śī rīti rna vidyatē|


ahaṁ rōpitavān āpallōśca niṣiktavān īśvaraścāvarddhayat|


sarvvēṣām anāyattō'haṁ yad bhūriśō lōkān pratipadyē tadarthaṁ sarvvēṣāṁ dāsatvamaṅgīkr̥tavān|


yad dr̥ṣṭigōcaraṁ tad yuṣmābhi rdr̥śyatāṁ| ahaṁ khrīṣṭasya lōka iti svamanasi yēna vijñāyatē sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tēna budhyatāṁ|


kintu mukhyēbhyaḥ prēritēbhyō'haṁ kēnacit prakārēṇa nyūnō nāsmīti budhyē|


tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|


manuṣyēbhyō nahi manuṣyairapi nahi kintu yīśukhrīṣṭēna mr̥tagaṇamadhyāt tasyōtthāpayitrā pitrēśvarēṇa ca prēritō yō'haṁ paulaḥ sō'haṁ


khrīṣṭō'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugēna puna rna nibadhyadhvaṁ|


vayaṁ khrīṣṭasya prēritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhyē mr̥dubhāvā bhūtvāvarttāmahi|


tadghōṣayitā dūtō viśvāsē satyadharmmē ca bhinnajātīyānām upadēśakaścāhaṁ nyayūjyē, ētadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānr̥taṁ kathayāmi|


tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्