Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অত উপযুক্তসমযাৎ পূৰ্ৱ্ৱম্ অৰ্থতঃ প্ৰভোৰাগমনাৎ পূৰ্ৱ্ৱং যুষ্মাভি ৰ্ৱিচাৰো ন ক্ৰিযতাং| প্ৰভুৰাগত্য তিমিৰেণ প্ৰচ্ছন্নানি সৰ্ৱ্ৱাণি দীপযিষ্যতি মনসাং মন্ত্ৰণাশ্চ প্ৰকাশযিষ্যতি তস্মিন্ সময ঈশ্ৱৰাদ্ একৈকস্য প্ৰশংসা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অত উপযুক্তসমযাৎ পূর্ৱ্ৱম্ অর্থতঃ প্রভোরাগমনাৎ পূর্ৱ্ৱং যুষ্মাভি র্ৱিচারো ন ক্রিযতাং| প্রভুরাগত্য তিমিরেণ প্রচ্ছন্নানি সর্ৱ্ৱাণি দীপযিষ্যতি মনসাং মন্ত্রণাশ্চ প্রকাশযিষ্যতি তস্মিন্ সময ঈশ্ৱরাদ্ একৈকস্য প্রশংসা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အတ ဥပယုက္တသမယာတ် ပူရွွမ် အရ္ထတး ပြဘောရာဂမနာတ် ပူရွွံ ယုၐ္မာဘိ ရွိစာရော န ကြိယတာံ၊ ပြဘုရာဂတျ တိမိရေဏ ပြစ္ဆန္နာနိ သရွွာဏိ ဒီပယိၐျတိ မနသာံ မန္တြဏာၑ္စ ပြကာၑယိၐျတိ တသ္မိန် သမယ ဤၑွရာဒ် ဧကဲကသျ ပြၑံသာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:5
48 अन्तरसन्दर्भाः  

kintu tēbhyō yūyaṁ mā bibhīta, yatō yanna prakāśiṣyatē, tādr̥k chāditaṁ kimapi nāsti, yacca na vyañciṣyatē, tādr̥g guptaṁ kimapi nāsti|


tadānīm ākāśamadhyē manujasutasya lakṣma darśiṣyatē, tatō nijaparākramēṇa mahātējasā ca mēghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilōkya pr̥thivyāḥ sarvvavaṁśīyā vilapiṣyanti|


prabhurāgatya yaṁ dāsaṁ tathācarantaṁ vīkṣatē, saēva dhanyaḥ|


tadānīṁ tasya prabhustamuvāca, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karōmi, tvaṁ svaprabhōḥ sukhasya bhāgī bhava|


tēna tasya prabhustamavōcat, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karōmi, tvaṁ nijaprabhōḥ sukhasya bhāgī bhava|


aparañca parān dōṣiṇō mā kuruta tasmād yūyaṁ dōṣīkr̥tā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; parēṣāṁ dōṣān kṣamadhvaṁ tasmād yuṣmākamapi dōṣāḥ kṣamiṣyantē|


sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|


tasmāt sa śiṣyō na mariṣyatīti bhrātr̥gaṇamadhyē kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kēvalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|


yūyam īśvarāt satkāraṁ na ciṣṭatvā kēvalaṁ parasparaṁ satkāram cēd ādadhvvē tarhi kathaṁ viśvasituṁ śaknutha?


hē paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhōḥ samīpē tēna padasthēna padacyutēna vā bhavitavyaṁ sa ca padastha ēva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknōti|


hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


yasmin dinē mayā prakāśitasya susaṁvādasyānusārād īśvarō yīśukhrīṣṭēna mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhr̥tvā vicārayiṣyati tasmin vicāradinē tat prakāśiṣyatē|


kintu yō jana āntarikō yihūdī sa ēva yihūdī aparañca kēvalalikhitayā vyavasthayā na kintu mānasikō yastvakchēdō yasya ca praśaṁsā manuṣyēbhyō na bhūtvā īśvarād bhavati sa ēva tvakchēdaḥ|


vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati|


tatō'smatprabhō ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvō na bhavati|


atra yadi kaścid vivaditum icchēt tarhyasmākam īśvarīyasamitīnāñca tādr̥śī rīti rna vidyatē|


yativāraṁ yuṣmābhirēṣa pūpō bhujyatē bhājanēnānēna pīyatē ca tativāraṁ prabhōrāgamanaṁ yāvat tasya mr̥tyuḥ prakāśyatē|


kintvēkaikēna janēna nijē nijē paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpēna khrīṣṭēna, dvitīyatastasyāgamanasamayē khrīṣṭasya lōkaiḥ|


tarhyēkaikasya karmma prakāśiṣyatē yataḥ sa divasastat prakāśayiṣyati| yatō hatōstana divasēna vahnimayēnōdētavyaṁ tata ēkaikasya karmma kīdr̥śamētasya parīkṣā bahninā bhaviṣyati|


yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vētanaṁ lapsyatē|


rōpayitr̥sēktārau ca samau tayōrēkaikaśca svaśramayōgyaṁ svavētanaṁ lapsyatē|


svēna yaḥ praśaṁsyatē sa parīkṣitō nahi kintu prabhunā yaḥ praśaṁsyatē sa ēva parīkṣitaḥ|


ahaṁ patrai ryuṣmān trāsayāmi yuṣmābhirētanna manyatāṁ|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|


yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|


yatō rātrau yādr̥k taskarastādr̥k prabhō rdinam upasthāsyatīti yūyaṁ svayamēva samyag jānītha|


aparaṁ yasya samīpē svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgōcaraḥ kō'pi prāṇī nāsti tasya dr̥ṣṭau sarvvamēvānāvr̥taṁ prakāśitañcāstē|


hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|


hē bhrātaraḥ, yūyaṁ prabhōrāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kr̥ṣivalō bhūmē rbahumūlyaṁ phalaṁ pratīkṣamāṇō yāvat prathamam antimañca vr̥ṣṭijalaṁ na prāpnōti tāvad dhairyyam ālambatē|


hē bhrātaraḥ, yūyaṁ yad daṇḍyā na bhavēta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpē tiṣṭhati|


yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|


tēna pradhānapālaka upasthitē yūyam amlānaṁ gauravakirīṭaṁ lapsyadhvē|


tasyēśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācārēśvarabhaktibhyāṁ kīdr̥śai rlōkai rbhavitavyaṁ?


vadiṣyanti prabhōrāgamanasya pratijñā kutra? yataḥ pitr̥lōkānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sr̥ṣṭērārambhakālē yathā tathaivāvatiṣṭhantē|


ādamataḥ saptamaḥ puruṣō yō hanōkaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rvēṣṭitaḥ prabhuḥ|


paśyata sa mēghairāgacchati tēnaikaikasya cakṣustaṁ drakṣyati yē ca taṁ viddhavantastē 'pi taṁ vilōkiṣyantē tasya kr̥tē pr̥thivīsthāḥ sarvvē vaṁśā vilapiṣyanti| satyam āmēn|


aparaṁ kṣudrā mahāntaśca sarvvē mr̥tā mayā dr̥ṣṭāḥ, tē siṁhāsanasyāntikē 'tiṣṭhan granthāśca vyastīryyanta jīvanapustakākhyam aparam ēkaṁ pustakamapi vistīrṇaṁ| tatra granthēṣu yadyat likhitaṁ tasmāt mr̥tānām ēkaikasya svakriyānuyāyī vicāraḥ kr̥taḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्