Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prēma tiṣṭhatu| iti||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 ख्रीष्टं यीशुम् आश्रितान् युष्मान् प्रति मम प्रेम तिष्ठतु। इति॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 খ্ৰীষ্টং যীশুম্ আশ্ৰিতান্ যুষ্মান্ প্ৰতি মম প্ৰেম তিষ্ঠতু| ইতি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 খ্রীষ্টং যীশুম্ আশ্রিতান্ যুষ্মান্ প্রতি মম প্রেম তিষ্ঠতু| ইতি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ခြီၐ္ဋံ ယီၑုမ် အာၑြိတာန် ယုၐ္မာန် ပြတိ မမ ပြေမ တိၐ္ဌတု၊ ဣတိ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 khrISTaM yIzum AzritAn yuSmAn prati mama prEma tiSThatu| iti||

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:24
11 अन्तरसन्दर्भाः  

paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|


tvaṁ yadātmanā dhanyavādaṁ karōṣi tadā yad vadasi tad yadi śiṣyēnēvōpasthitēna janēna na buddhyatē tarhi tava dhanyavādasyāntē tathāstviti tēna vaktaṁ kathaṁ śakyatē?


yuṣmābhiḥ sarvvāṇi karmmāṇi prēmnā niṣpādyantāṁ|


asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmān prati bhūyāt|


īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastimathirbhrātā ca dvāvētau karinthanagarasthāyai īśvarīyasamitaya ākhāyādēśasthēbhyaḥ sarvvēbhyaḥ pavitralōkēbhyaśca patraṁ likhataḥ|


ētasya kāraṇaṁ kiṁ? yuṣmāsu mama prēma nāstyētat kiṁ tatkāraṇaṁ? tad īśvarō vētti|


aparañca yuṣmāsu bahu prīyamāṇō'pyahaṁ yadi yuṣmattō'lpaṁ prama labhē tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi|


aparam ahaṁ khrīṣṭayīśōḥ snēhavat snēhēna yuṣmān kīdr̥śaṁ kāṅkṣāmi tadadhīśvarō mama sākṣī vidyatē|


yēṣvahaṁ prīyē tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्