Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 mamāgamanakālē yad arthasaṁgrahō na bhavēt tannimittaṁ yuṣmākamēkaikēna svasampadānusārāt sañcayaṁ kr̥tvā saptāhasya prathamadivasē svasamīpē kiñcit nikṣipyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মমাগমনকালে যদ্ অৰ্থসংগ্ৰহো ন ভৱেৎ তন্নিমিত্তং যুষ্মাকমেকৈকেন স্ৱসম্পদানুসাৰাৎ সঞ্চযং কৃৎৱা সপ্তাহস্য প্ৰথমদিৱসে স্ৱসমীপে কিঞ্চিৎ নিক্ষিপ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মমাগমনকালে যদ্ অর্থসংগ্রহো ন ভৱেৎ তন্নিমিত্তং যুষ্মাকমেকৈকেন স্ৱসম্পদানুসারাৎ সঞ্চযং কৃৎৱা সপ্তাহস্য প্রথমদিৱসে স্ৱসমীপে কিঞ্চিৎ নিক্ষিপ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မမာဂမနကာလေ ယဒ် အရ္ထသံဂြဟော န ဘဝေတ် တန္နိမိတ္တံ ယုၐ္မာကမေကဲကေန သွသမ္ပဒါနုသာရာတ် သဉ္စယံ ကၖတွာ သပ္တာဟသျ ပြထမဒိဝသေ သွသမီပေ ကိဉ္စိတ် နိက္ၐိပျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaM yuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvA saptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:2
22 अन्तरसन्दर्भाः  

asyā yathāsādhyaṁ tathaivākarōdiyaṁ, śmaśānayāpanāt pūrvvaṁ samētya madvapuṣi tailam amarddayat|


yaḥ kaścit kṣudrē kāryyē viśvāsyō bhavati sa mahati kāryyēpi viśvāsyō bhavati, kintu yaḥ kaścit kṣudrē kāryyē'viśvāsyō bhavati sa mahati kāryyēpyaviśvāsyō bhavati|


atha saptāhaprathamadinē'tipratyūṣē tā yōṣitaḥ sampāditaṁ sugandhidravyaṁ gr̥hītvā tadanyābhiḥ kiyatībhiḥ strībhiḥ saha śmaśānaṁ yayuḥ|


tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamayē śiṣyā ēkatra militvā yihūdīyēbhyō bhiyā dvāraruddham akurvvan, ētasmin kālē yīśustēṣāṁ madhyasthānē tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|


aparam aṣṭamē'hni gatē sati thōmāsahitaḥ śiṣyagaṇa ēkatra militvā dvāraṁ ruddhvābhyantara āsīt, ētarhi yīśustēṣāṁ madhyasthānē tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|


saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat|


ētasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kēvalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tatō hētō ryuṣmatkr̥tē mama mantraṇā bhadrā|


tatra prabhō rdinē ātmanāviṣṭō 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्