Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 likhitamāstē sarvvāṇi tasya pādayō rvaśīkr̥tāni| kintu sarvvāṇyēva tasya vaśīkr̥tānītyuktē sati sarvvāṇi yēna tasya vaśīkr̥tāni sa svayaṁ tasya vaśībhūtō na jāta iti vyaktaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 लिखितमास्ते सर्व्वाणि तस्य पादयो र्वशीकृतानि। किन्तु सर्व्वाण्येव तस्य वशीकृतानीत्युक्ते सति सर्व्वाणि येन तस्य वशीकृतानि स स्वयं तस्य वशीभूतो न जात इति व्यक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 লিখিতমাস্তে সৰ্ৱ্ৱাণি তস্য পাদযো ৰ্ৱশীকৃতানি| কিন্তু সৰ্ৱ্ৱাণ্যেৱ তস্য ৱশীকৃতানীত্যুক্তে সতি সৰ্ৱ্ৱাণি যেন তস্য ৱশীকৃতানি স স্ৱযং তস্য ৱশীভূতো ন জাত ইতি ৱ্যক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 লিখিতমাস্তে সর্ৱ্ৱাণি তস্য পাদযো র্ৱশীকৃতানি| কিন্তু সর্ৱ্ৱাণ্যেৱ তস্য ৱশীকৃতানীত্যুক্তে সতি সর্ৱ্ৱাণি যেন তস্য ৱশীকৃতানি স স্ৱযং তস্য ৱশীভূতো ন জাত ইতি ৱ্যক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 လိခိတမာသ္တေ သရွွာဏိ တသျ ပါဒယော ရွၑီကၖတာနိ၊ ကိန္တု သရွွာဏျေဝ တသျ ဝၑီကၖတာနီတျုက္တေ သတိ သရွွာဏိ ယေန တသျ ဝၑီကၖတာနိ သ သွယံ တသျ ဝၑီဘူတော န ဇာတ ဣတိ ဝျက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 likhitamAstE sarvvANi tasya pAdayO rvazIkRtAni| kintu sarvvANyEva tasya vazIkRtAnItyuktE sati sarvvANi yEna tasya vazIkRtAni sa svayaM tasya vazIbhUtO na jAta iti vyaktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:27
14 अन्तरसन्दर्भाः  

pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kōpi putraṁ na jānāti, yān prati putrēṇa pitā prakāśyatē tān vinā putrād anyaḥ kōpi pitaraṁ na jānāti|


yīśustēṣāṁ samīpamāgatya vyāhr̥tavān, svargamēdinyōḥ sarvvādhipatitvabhārō mayyarpita āstē|


yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,


pitā putrē snēhaṁ kr̥tvā tasya hastē sarvvāṇi samarpitavān|


yataḥ sa yasyāḥ śaktēḥ prabalatāṁ khrīṣṭē prakāśayan mr̥tagaṇamadhyāt tam utthāpitavān,


sarvvāṇi tasya caraṇayōradhō nihitavān yā samitistasya śarīraṁ sarvvatra sarvvēṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kr̥tvā


aparaṁ dūtānāṁ madhyē kaḥ kadācidīśvarēṇēdamuktaḥ? yathā, "tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| mama dakṣiṇadigbhāgē tāvat tvaṁ samupāviśa||"


kintvasau pāpanāśakam ēkaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya


caraṇādhaśca tasyaiva tvayā sarvvaṁ vaśīkr̥taṁ||" tēna sarvvaṁ yasya vaśīkr̥taṁ tasyāvaśībhūtaṁ kimapi nāvaśēṣitaṁ kintvadhunāpi vayaṁ sarvvāṇi tasya vaśībhūtāni na paśyāmaḥ|


yataḥ sa svargaṁ gatvēśvarasya dakṣiṇē vidyatē svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्