Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 aparaṁ dvau trayō vēśvarīyādēśavaktāraḥ svaṁ svamādēśaṁ kathayantu tadanyē ca taṁ vicārayantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरं द्वौ त्रयो वेश्वरीयादेशवक्तारः स्वं स्वमादेशं कथयन्तु तदन्ये च तं विचारयन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰং দ্ৱৌ ত্ৰযো ৱেশ্ৱৰীযাদেশৱক্তাৰঃ স্ৱং স্ৱমাদেশং কথযন্তু তদন্যে চ তং ৱিচাৰযন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরং দ্ৱৌ ত্রযো ৱেশ্ৱরীযাদেশৱক্তারঃ স্ৱং স্ৱমাদেশং কথযন্তু তদন্যে চ তং ৱিচারযন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရံ ဒွေါ် တြယော ဝေၑွရီယာဒေၑဝက္တာရး သွံ သွမာဒေၑံ ကထယန္တု တဒနျေ စ တံ ဝိစာရယန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparaM dvau trayO vEzvarIyAdEzavaktAraH svaM svamAdEzaM kathayantu tadanyE ca taM vicArayantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:29
10 अन्तरसन्दर्भाः  

aparañca barṇabbāḥ, śimōn yaṁ nigraṁ vadanti, kurīnīyalūkiyō hērōdā rājñā saha kr̥tavidyāाbhyāsō minahēm, śaulaścaitē yē kiyantō janā bhaviṣyadvādina upadēṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,


anyasmai duḥsādhyasādhanaśaktiranyasmai cēśvarīyādēśaḥ, anyasmai cātimānuṣikasyādēśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyatē|


aparañca yadyaham īśvarīyādēśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi prēmahīnō bhavēyaṁ tarhyagaṇanīya ēva bhavāmi|


kintvarthābhidhāyakaḥ kō'pi yadi na vidyatē tarhi sa samitau vācaṁyamaḥ sthitvēśvarāyātmanē ca kathāṁ kathayatu|


kintu tatrāparēṇa kēnacit janēnēśvarīyādēśē labdhē prathamēna kathanāt nivarttitavyaṁ|


īśvarīyādēśavaktr̥ṇāṁ manāṁsi tēṣām adhīnāni bhavanti|


yaḥ kaścid ātmānam īśvarīyādēśavaktāram ātmanāviṣṭaṁ vā manyatē sa yuṣmān prati mayā yad yat likhyatē tatprabhunājñāpitam ītyurarī karōtu|


ataēva hē bhrātaraḥ, yūyam īśvarīyādēśakathanasāmarthyaṁ labdhuṁ yatadhvaṁ parabhāṣābhāṣaṇamapi yuṣmābhi rna nivāryyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्