Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 hē bhrātaraḥ, sammilitānāṁ yuṣmākam ēkēna gītam anyēnōpadēśō'nyēna parabhāṣānyēna aiśvarikadarśanam anyēnārthabōdhakaṁ vākyaṁ labhyatē kimētat? sarvvamēva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 হে ভ্ৰাতৰঃ, সম্মিলিতানাং যুষ্মাকম্ একেন গীতম্ অন্যেনোপদেশোঽন্যেন পৰভাষান্যেন ঐশ্ৱৰিকদৰ্শনম্ অন্যেনাৰ্থবোধকং ৱাক্যং লভ্যতে কিমেতৎ? সৰ্ৱ্ৱমেৱ পৰনিষ্ঠাৰ্থং যুষ্মাভিঃ ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 হে ভ্রাতরঃ, সম্মিলিতানাং যুষ্মাকম্ একেন গীতম্ অন্যেনোপদেশোঽন্যেন পরভাষান্যেন ঐশ্ৱরিকদর্শনম্ অন্যেনার্থবোধকং ৱাক্যং লভ্যতে কিমেতৎ? সর্ৱ্ৱমেৱ পরনিষ্ঠার্থং যুষ্মাভিঃ ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဟေ ဘြာတရး, သမ္မိလိတာနာံ ယုၐ္မာကမ် ဧကေန ဂီတမ် အနျေနောပဒေၑော'နျေန ပရဘာၐာနျေန အဲၑွရိကဒရ္ၑနမ် အနျေနာရ္ထဗောဓကံ ဝါကျံ လဘျတေ ကိမေတတ်? သရွွမေဝ ပရနိၐ္ဌာရ္ထံ ယုၐ္မာဘိး ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 hE bhrAtaraH, sammilitAnAM yuSmAkam EkEna gItam anyEnOpadEzO'nyEna parabhASAnyEna aizvarikadarzanam anyEnArthabOdhakaM vAkyaM labhyatE kimEtat? sarvvamEva paraniSThArthaM yuSmAbhiH kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:26
18 अन्तरसन्दर्भाः  

hē bhrātr̥gaṇa bhinnadēśīyalōkānāṁ madhyē yadvat tadvad yuṣmākaṁ madhyēpi yathā phalaṁ bhuñjē tadabhiprāyēṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyatō'haṁ kintu yāvad adya tasmin gamanē mama vighnō jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhyē|


yadvā yadi kaścit sēvanakārī bhavati tarhi sa tatsēvanaṁ karōtu; athavā yadi kaścid adhyāpayitā bhavati tarhi sō'dhyāpayatu;


ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|


asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|


ityanēna kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣyē buddhyāpi prārthayiṣyē; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|


yō janaḥ parabhāṣāṁ bhāṣatē sa mānuṣān na sambhāṣatē kintvīśvaramēva yataḥ kēnāpi kimapi na budhyatē sa cātmanā nigūḍhavākyāni kathayati;


yadi kaścid bhāṣāntaraṁ vivakṣati tarhyēkasmin dinē dvijanēna trijanēna vā parabhāाṣā kathyatāṁ tadadhikairna kathyatāṁ tairapi paryyāyānusārāt kathyatāṁ, ēkēna ca tadarthō bōdhyatāṁ|


sarvvakarmmāṇi ca vidhyanusārataḥ suparipāṭyā kriyantāṁ|


yuṣmākaṁ samīpē vayaṁ puna rdōṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhvē? hē priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭēna sarvvāṇyētāni kathayāmaḥ|


atō hētōḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tēna yad upasthitikālē kāṭhinyaṁ mayācaritavyaṁ na bhavēt tadartham anupasthitēna mayā sarvvāṇyētāni likhyantē|


yāvad vayaṁ sarvvē viśvāsasyēśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat


tasmāccaikaikasyāṅgasya svasvaparimāṇānusārēṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kr̥tsnasya śarīrasya saṁyōgē sammilanē ca jātē prēmnā niṣṭhāṁ labhamānaṁ kr̥tsnaṁ śarīraṁ vr̥ddhiṁ prāpnōti|


aparaṁ yuṣmākaṁ vadanēbhyaḥ kō'pi kadālāpō na nirgacchatu, kintu yēna śrōturupakārō jāyatē tādr̥śaḥ prayōjanīyaniṣṭhāyai phaladāyaka ālāpō yuṣmākaṁ bhavatu|


aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapantō manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|


ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्