Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 anācchāditamastakā yā yōṣit tasyāḥ śiraḥ muṇḍanīyamēva kintu yōṣitaḥ kēśacchēdanaṁ śirōmuṇḍanaṁ vā yadi lajjājanakaṁ bhavēt tarhi tayā svaśira ācchādyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अनाच्छादितमस्तका या योषित् तस्याः शिरः मुण्डनीयमेव किन्तु योषितः केशच्छेदनं शिरोमुण्डनं वा यदि लज्जाजनकं भवेत् तर्हि तया स्वशिर आच्छाद्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনাচ্ছাদিতমস্তকা যা যোষিৎ তস্যাঃ শিৰঃ মুণ্ডনীযমেৱ কিন্তু যোষিতঃ কেশচ্ছেদনং শিৰোমুণ্ডনং ৱা যদি লজ্জাজনকং ভৱেৎ তৰ্হি তযা স্ৱশিৰ আচ্ছাদ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনাচ্ছাদিতমস্তকা যা যোষিৎ তস্যাঃ শিরঃ মুণ্ডনীযমেৱ কিন্তু যোষিতঃ কেশচ্ছেদনং শিরোমুণ্ডনং ৱা যদি লজ্জাজনকং ভৱেৎ তর্হি তযা স্ৱশির আচ্ছাদ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနာစ္ဆာဒိတမသ္တကာ ယာ ယောၐိတ် တသျား ၑိရး မုဏ္ဍနီယမေဝ ကိန္တု ယောၐိတး ကေၑစ္ဆေဒနံ ၑိရောမုဏ္ဍနံ ဝါ ယဒိ လဇ္ဇာဇနကံ ဘဝေတ် တရှိ တယာ သွၑိရ အာစ္ဆာဒျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anAcchAditamastakA yA yOSit tasyAH ziraH muNPanIyamEva kintu yOSitaH kEzacchEdanaM zirOmuNPanaM vA yadi lajjAjanakaM bhavEt tarhi tayA svazira AcchAdyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:6
5 अन्तरसन्दर्भाः  

paulastatra punarbahudināni nyavasat, tatō bhrātr̥gaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagarē śirō muṇḍayitvā priskillākkilābhyāṁ sahitō jalapathēna suriyādēśaṁ gatavān|


anācchāditōttamāṅgayā yayā yōṣitā ca prārthanā kriyata īśvarīyavāṇī kathyatē vā tayāpi svīyōttamāṅgam avajñāyatē yataḥ sā muṇḍitaśiraḥsadr̥śā|


pumān īśvarasya pratimūrttiḥ pratitējaḥsvarūpaśca tasmāt tēna śirō nācchādanīyaṁ kintu sīmantinī puṁsaḥ pratibimbasvarūpā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्