Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 yūyaṁ śārīrikam isrāyēlīyavaṁśaṁ nirīkṣadhvaṁ| yē balīnāṁ māṁsāni bhuñjatē tē kiṁ yajñavēdyāḥ sahabhāginō na bhavanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यूयं शारीरिकम् इस्रायेलीयवंशं निरीक्षध्वं। ये बलीनां मांसानि भुञ्जते ते किं यज्ञवेद्याः सहभागिनो न भवन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যূযং শাৰীৰিকম্ ইস্ৰাযেলীযৱংশং নিৰীক্ষধ্ৱং| যে বলীনাং মাংসানি ভুঞ্জতে তে কিং যজ্ঞৱেদ্যাঃ সহভাগিনো ন ভৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যূযং শারীরিকম্ ইস্রাযেলীযৱংশং নিরীক্ষধ্ৱং| যে বলীনাং মাংসানি ভুঞ্জতে তে কিং যজ্ঞৱেদ্যাঃ সহভাগিনো ন ভৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယူယံ ၑာရီရိကမ် ဣသြာယေလီယဝံၑံ နိရီက္ၐဓွံ၊ ယေ ဗလီနာံ မာံသာနိ ဘုဉ္ဇတေ တေ ကိံ ယဇ္ဉဝေဒျား သဟဘာဂိနော န ဘဝန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yUyaM zArIrikam isrAyElIyavaMzaM nirIkSadhvaM| yE balInAM mAMsAni bhunjjatE tE kiM yajnjavEdyAH sahabhAginO na bhavanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:18
18 अन्तरसन्दर्भाः  

asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhēna dāyūdō vaṁśōdbhavaḥ


asmākaṁ pūrvvapuruṣa ibrāhīm kāyikakriyayā kiṁ labdhavān ētadadhi kiṁ vadiṣyāmaḥ?


yē ca lōkāḥ kēvalaṁ chinnatvacō na santō 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yēna viśvāsamārgēṇa gatavān tēnaiva tasya pādacihnēna gacchanti tēṣāṁ tvakchēdināmapyādipuruṣō bhavēt tadartham atvakchēdinō mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchēdacihnaṁ sa prāpnōt|


aparaṁ yē pavitravastūnāṁ paricaryyāṁ kurvvanti tē pavitravastutō bhakṣyāṇi labhantē, yē ca vēdyāḥ paricaryyāṁ kurvvanti tē vēdisthavastūnām aṁśinō bhavantyētad yūyaṁ kiṁ na vida?


aparaṁ yāvantō lōkā ētasmin mārgē caranti tēṣām īśvarīyasya kr̥tsnasyēsrāyēlaśca śānti rdayālābhaśca bhūyāt|


yē daṣyasya sēvāṁ kurvvanti tē yasyā dravyabhōjanasyānadhikāriṇastādr̥śī yajñavēdirasmākam āstē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्