Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tān prati yānyētāni jaghaṭirē tānyasmākaṁ nidarśanāni jagataḥ śēṣayugē varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तान् प्रति यान्येतानि जघटिरे तान्यस्माकं निदर्शनानि जगतः शेषयुगे वर्त्तमानानाम् अस्माकं शिक्षार्थं लिखितानि च बभूवुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তান্ প্ৰতি যান্যেতানি জঘটিৰে তান্যস্মাকং নিদৰ্শনানি জগতঃ শেষযুগে ৱৰ্ত্তমানানাম্ অস্মাকং শিক্ষাৰ্থং লিখিতানি চ বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তান্ প্রতি যান্যেতানি জঘটিরে তান্যস্মাকং নিদর্শনানি জগতঃ শেষযুগে ৱর্ত্তমানানাম্ অস্মাকং শিক্ষার্থং লিখিতানি চ বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တာန် ပြတိ ယာနျေတာနိ ဇဃဋိရေ တာနျသ္မာကံ နိဒရ္ၑနာနိ ဇဂတး ၑေၐယုဂေ ဝရ္တ္တမာနာနာမ် အသ္မာကံ ၑိက္ၐာရ္ထံ လိခိတာနိ စ ဗဘူဝုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tAn prati yAnyEtAni jaghaTirE tAnyasmAkaM nidarzanAni jagataH zESayugE varttamAnAnAm asmAkaM zikSArthaM likhitAni ca babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:11
17 अन्तरसन्दर्भाः  

vanyayavasāni pāpātmanaḥ santānāḥ| yēna ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śēṣaḥ, karttakāḥ svargīyadūtāḥ|


yathā vanyayavasāni saṁgr̥hya dāhyantē, tathā jagataḥ śēṣē bhaviṣyati;


pratyayībhavanakālē'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyamēva nidrātō jāgarttavyaṁ|


bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|


aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|


puṇyamivāgaṇyata tat kēvalasya tasya nimittaṁ likhitaṁ nahi, asmākaṁ nimittamapi,


ētasmin tē 'smākaṁ nidarśanasvarūpā babhūvuḥ; atastē yathā kutsitābhilāṣiṇō babhūvurasmābhistathā kutsitābhilāṣibhi rna bhavitavyaṁ|


hē bhrātarō'hamidaṁ bravīmi, itaḥ paraṁ samayō'tīva saṁkṣiptaḥ,


kiṁ vā sarvvathāsmākaṁ kr̥tē tadvacanaṁ tēnōktaṁ? asmākamēva kr̥tē tallikhitaṁ| yaḥ kṣētraṁ karṣati tēna pratyāśāyuktēna karṣṭavyaṁ, yaśca śasyāni marddayati tēna lābhapratyāśāyuktēna mardditavyaṁ|


idamākhyānaṁ dr̥ṣṭantasvarūpaṁ| tē dvē yōṣitāvīśvarīyasandhī tayōrēkā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā|


yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyatē|


aparaṁ katipayalōkā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadēṣṭavyañca yatastat mahādinam uttarōttaraṁ nikaṭavartti bhavatīti yuṣmābhi rdr̥śyatē|


yēnāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyatē|


hē bālakāḥ, śēṣakālō'yaṁ, aparaṁ khrīṣṭāriṇōpasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śēṣakālō'stīti vayaṁ jānīmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्