Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ज्ञानी कुत्र? शास्त्री वा कुत्र? इहलोकस्य विचारतत्परो वा कुत्र? इहलोकस्य ज्ञानं किमीश्वरेण मोहीकृतं नहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 জ্ঞানী কুত্ৰ? শাস্ত্ৰী ৱা কুত্ৰ? ইহলোকস্য ৱিচাৰতৎপৰো ৱা কুত্ৰ? ইহলোকস্য জ্ঞানং কিমীশ্ৱৰেণ মোহীকৃতং নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 জ্ঞানী কুত্র? শাস্ত্রী ৱা কুত্র? ইহলোকস্য ৱিচারতৎপরো ৱা কুত্র? ইহলোকস্য জ্ঞানং কিমীশ্ৱরেণ মোহীকৃতং নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဇ္ဉာနီ ကုတြ? ၑာသ္တြီ ဝါ ကုတြ? ဣဟလောကသျ ဝိစာရတတ္ပရော ဝါ ကုတြ? ဣဟလောကသျ ဇ္ဉာနံ ကိမီၑွရေဏ မောဟီကၖတံ နဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:20
28 अन्तरसन्दर्भाः  

aparaṁ kaṇṭakānāṁ madhyē bījānyuptāni tadartha ēṣaḥ; kēnacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyatē, tēna sā mā viphalā bhavati|


adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|


kintvipikūrīyamatagrahiṇaḥ stōyikīyamatagrāhiṇaśca kiyantō janāstēna sārddhaṁ vyavadanta| tatra kēcid akathayan ēṣa vācālaḥ kiṁ vaktum icchati? aparē kēcid ēṣa janaḥ kēṣāñcid vidēśīyadēvānāṁ pracāraka ityanumīyatē yataḥ sa yīśum utthitiñca pracārayat|


phalatastasyānantaśaktīśvaratvādīnyadr̥śyānyapi sr̥ṣṭikālam ārabhya karmmasu prakāśamānāni dr̥śyantē tasmāt tēṣāṁ dōṣaprakṣālanasya panthā nāsti|


tasmāditthaṁ likhitamāstē, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyatē| vilōpayiṣyatē tadvad buddhi rbaddhimatāṁ mayā||


hē bhrātaraḥ, āhūtayuṣmadgaṇō yaṣmābhirālōkyatāṁ tanmadhyē sāṁsārikajñānēna jñānavantaḥ parākramiṇō vā kulīnā vā bahavō na vidyantē|


yata īśvarō jñānavatastrapayituṁ mūrkhalōkān rōcitavān balāni ca trapayitum īśvarō durbbalān rōcitavān|


tathā varttamānalōkān saṁsthitibhraṣṭān karttum īśvarō jagatō'pakr̥ṣṭān hēyān avarttamānāṁścābhirōcitavān|


kintu yadāsmākaṁ vicārō bhavati tadā vayaṁ jagatō janaiḥ samaṁ yad daṇḍaṁ na labhāmahē tadarthaṁ prabhunā śāstiṁ bhuṁjmahē|


vayaṁ jñānaṁ bhāṣāmahē tacca siddhalōkai rjñānamiva manyatē, tadihalōkasya jñānaṁ nahi, ihalōkasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi;


ihalōkasyādhipatīnāṁ kēnāpi tat jñānaṁ na labdhaṁ, labdhē sati tē prabhāvaviśiṣṭaṁ prabhuṁ kruśē nāhaniṣyan|


kōpi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cēdihalōkasya jñānēna jñānavānahamiti budhyatē tarhi sa yat jñānī bhavēt tadarthaṁ mūḍhō bhavatu|


yasmādihalōkasya jñānam īśvarasya sākṣāt mūḍhatvamēva| ētasmin likhitamapyāstē, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ|


jagatō'pi vicāraṇaṁ pavitralōkaiḥ kāriṣyata ētad yūyaṁ kiṁ na jānītha? atō jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicārēṣu yūyaṁ kimasamarthāḥ?


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्