Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 एतानि भाषस्व पूर्णसामर्थ्येन चादिश प्रबोधय च, कोऽपि त्वां नावमन्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 এতানি ভাষস্ৱ পূৰ্ণসামৰ্থ্যেন চাদিশ প্ৰবোধয চ, কোঽপি ৎৱাং নাৱমন্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 এতানি ভাষস্ৱ পূর্ণসামর্থ্যেন চাদিশ প্রবোধয চ, কোঽপি ৎৱাং নাৱমন্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဧတာနိ ဘာၐသွ ပူရ္ဏသာမရ္ထျေန စာဒိၑ ပြဗောဓယ စ, ကော'ပိ တွာံ နာဝမနျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 EtAni bhASasva pUrNasAmarthyEna cAdiza prabOdhaya ca, kO'pi tvAM nAvamanyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:15
10 अन्तरसन्दर्भाः  

yasmāt sa upādhyāyā iva tān nopadideśa kintu samarthapuruṣa̮iva samupadideśa|


tasyopadeśāllokā āścaryyaṁ menire yataḥ sodhyāpakāiva nopadiśan prabhāvavāniva propadideśa|


tenaiva sarvve camatkṛtya parasparaṁ kathayāñcakrire, aho kimidaṁ? kīdṛśo'yaṁ navya upadeśaḥ? anena prabhāvenāpavitrabhūteṣvājñāpiteṣu te tadājñānuvarttino bhavanti|


tataḥ sarvve lokāścamatkṛtya parasparaṁ vaktumārebhire koyaṁ camatkāraḥ| eṣa prabhāveṇa parākrameṇa cāmedhyabhūtān ājñāpayati tenaiva te bahirgacchanti|


ko'pi taṁ pratyanādaraṁ na karotu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ preṣyatāṁ| bhrātṛbhiḥ sārddhamahaṁ taṁ pratīkṣe|


aparaṁ ye pāpamācaranti tān sarvveṣāṁ samakṣaṁ bhartsayasva tenāpareṣāmapi bhīti rjaniṣyate|


tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|


sākṣyametat tathyaṁ, atoे hetostvaṁ tān gāḍhaṁ bhartsaya te ca yathā viśvāse svasthā bhaveyu


yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्