Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 ye śārīrikācāriṇaste śārīrikān viṣayān bhāvayanti ye cātmikācāriṇaste ātmano viṣayān bhāvayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যে শাৰীৰিকাচাৰিণস্তে শাৰীৰিকান্ ৱিষযান্ ভাৱযন্তি যে চাত্মিকাচাৰিণস্তে আত্মনো ৱিষযান্ ভাৱযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যে শারীরিকাচারিণস্তে শারীরিকান্ ৱিষযান্ ভাৱযন্তি যে চাত্মিকাচারিণস্তে আত্মনো ৱিষযান্ ভাৱযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယေ ၑာရီရိကာစာရိဏသ္တေ ၑာရီရိကာန် ဝိၐယာန် ဘာဝယန္တိ ယေ စာတ္မိကာစာရိဏသ္တေ အာတ္မနော ဝိၐယာန် ဘာဝယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yE zArIrikAcAriNastE zArIrikAn viSayAn bhAvayanti yE cAtmikAcAriNastE AtmanO viSayAn bhAvayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:5
14 अन्तरसन्दर्भाः  

kintu sa mukhaṁ parāvartya śiṣyagaṇaṁ nirīkṣya pitaraṁ tarjayitvāvādīd dūrībhava vighnakārin īśvarīyakāryyādapi manuṣyakāryyaṁ tubhyaṁ rocatatarāṁ|


māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|


kintvīśvarasyātmā yadi yuṣmākaṁ madhye vasati tarhi yūyaṁ śārīrikācāriṇo na santa ātmikācāriṇo bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyate sa tatsambhavo nahi|


mṛṇmayo yādṛśa āsīt mṛṇmayāḥ sarvve tādṛśā bhavanti svargīyaśca yādṛśo'sti svargīyāḥ sarvve tādṛśā bhavanti|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gṛhlāti yata ātmikavicāreṇa sā vicāryyeti hetoḥ sa tāṁ pralāpamiva manyate boddhuñca na śaknoti|


yataḥ śarīre caranto'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ|


yataḥ śārīrikābhilāṣa ātmano viparītaḥ, ātmikābhilāṣaśca śarīrasya viparītaḥ, anayorubhayoḥ parasparaṁ virodho vidyate tena yuṣmābhi ryad abhilaṣyate tanna karttavyaṁ|


dīpte ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmme satyālāpe ca prakāśate|


viśeṣato ye 'medhyābhilāṣāt śārīrikasukham anugacchanti kartṛtvapadāni cāvajānanti tāneva (roddhuṁ pārayati|) te duḥsāhasinaḥ pragalbhāśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्