Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:35 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

35 asmābhiḥ saha khrīṣṭasya premavicchedaṁ janayituṁ kaḥ śaknoti? kleśo vyasanaṁ vā tāḍanā vā durbhikṣaṁ vā vastrahīnatvaṁ vā prāṇasaṁśayo vā khaṅgo vā kimetāni śaknuvanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अस्माभिः सह ख्रीष्टस्य प्रेमविच्छेदं जनयितुं कः शक्नोति? क्लेशो व्यसनं वा ताडना वा दुर्भिक्षं वा वस्त्रहीनत्वं वा प्राणसंशयो वा खङ्गो वा किमेतानि शक्नुवन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অস্মাভিঃ সহ খ্ৰীষ্টস্য প্ৰেমৱিচ্ছেদং জনযিতুং কঃ শক্নোতি? ক্লেশো ৱ্যসনং ৱা তাডনা ৱা দুৰ্ভিক্ষং ৱা ৱস্ত্ৰহীনৎৱং ৱা প্ৰাণসংশযো ৱা খঙ্গো ৱা কিমেতানি শক্নুৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অস্মাভিঃ সহ খ্রীষ্টস্য প্রেমৱিচ্ছেদং জনযিতুং কঃ শক্নোতি? ক্লেশো ৱ্যসনং ৱা তাডনা ৱা দুর্ভিক্ষং ৱা ৱস্ত্রহীনৎৱং ৱা প্রাণসংশযো ৱা খঙ্গো ৱা কিমেতানি শক্নুৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အသ္မာဘိး သဟ ခြီၐ္ဋသျ ပြေမဝိစ္ဆေဒံ ဇနယိတုံ ကး ၑက္နောတိ? က္လေၑော ဝျသနံ ဝါ တာဍနာ ဝါ ဒုရ္ဘိက္ၐံ ဝါ ဝသ္တြဟီနတွံ ဝါ ပြာဏသံၑယော ဝါ ခင်္ဂေါ ဝါ ကိမေတာနိ ၑက္နုဝန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 asmAbhiH saha khrISTasya prEmavicchEdaM janayituM kaH zaknOti? klEzO vyasanaM vA tAPanA vA durbhikSaM vA vastrahInatvaM vA prANasaMzayO vA khaggO vA kimEtAni zaknuvanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:35
35 अन्तरसन्दर्भाः  

ahaṁ tebhyo'nantāyu rdadāmi, te kadāpi na naṁkṣyanti kopi mama karāt tān harttuṁ na śakṣyati|


nistārotsavasya kiñcitkālāt pūrvvaṁ pṛthivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣobhūd iti jñātvā yīśurāprathamād yeṣu jagatpravāsiṣvātmīyalokeṣa prema karoti sma teṣu śeṣaṁ yāvat prema kṛtavān|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


bahuduḥkhāni bhuktvāpīśvararājyaṁ praveṣṭavyam iti kāraṇād dharmmamārge sthātuṁ vinayaṁ kṛtvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


ā yihūdino'nyadeśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi te sarvve duḥkhaṁ yātanāñca gamiṣyanti;


ataeva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭena sahādhikāriṇaśca bhavāmaḥ; aparaṁ tena sārddhaṁ yadi duḥkhabhāgino bhavāmastarhi tasya vibhavasyāpi bhāgino bhaviṣyāmaḥ|


aparaṁ yo'smāsu prīyate tenaitāsu vipatsu vayaṁ samyag vijayāmahe|


vaiteṣāṁ kenāpi na śakyamityasmin dṛḍhaviśvāso mamāste|


vayamadyāpi kṣudhārttāstṛṣṇārttā vastrahīnāstāḍitā āśramarahitāśca santaḥ


karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyate dūrīkṛtaiḥ sahyate ninditaiḥ prasādyate|


tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|


kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati,


vayaṁ pade pade pīḍyāmahe kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santo'pi nirupāyā na bhavāmaḥ;


vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ|


jñānātiriktaṁ khrīṣṭasya prema jñāyatām īśvarasya sampūrṇavṛddhiparyyantaṁ yuṣmākaṁ vṛddhi rbhavatu ca|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


tasmāt kāraṇāt mamāyaṁ kleśo bhavati tena mama lajjā na jāyate yato'haṁ yasmin viśvasitavān tamavagato'smi mahādinaṁ yāvat mamopanidhe rgopanasya śaktistasya vidyata iti niścitaṁ jānāmi|


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्