Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 kintu tadviparītaṁ yudhyantaṁ tadanyamekaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ ceṣṭate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु तद्विपरीतं युध्यन्तं तदन्यमेकं स्वभावं मदीयाङ्गस्थितं प्रपश्यामि, स मदीयाङ्गस्थितपापस्वभावस्यायत्तं मां कर्त्तुं चेष्टते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু তদ্ৱিপৰীতং যুধ্যন্তং তদন্যমেকং স্ৱভাৱং মদীযাঙ্গস্থিতং প্ৰপশ্যামি, স মদীযাঙ্গস্থিতপাপস্ৱভাৱস্যাযত্তং মাং কৰ্ত্তুং চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু তদ্ৱিপরীতং যুধ্যন্তং তদন্যমেকং স্ৱভাৱং মদীযাঙ্গস্থিতং প্রপশ্যামি, স মদীযাঙ্গস্থিতপাপস্ৱভাৱস্যাযত্তং মাং কর্ত্তুং চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု တဒွိပရီတံ ယုဓျန္တံ တဒနျမေကံ သွဘာဝံ မဒီယာင်္ဂသ္ထိတံ ပြပၑျာမိ, သ မဒီယာင်္ဂသ္ထိတပါပသွဘာဝသျာယတ္တံ မာံ ကရ္တ္တုံ စေၐ္ဋတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu tadviparItaM yudhyantaM tadanyamEkaM svabhAvaM madIyAggasthitaM prapazyAmi, sa madIyAggasthitapApasvabhAvasyAyattaM mAM karttuM cESTatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:23
16 अन्तरसन्दर्भाः  

aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kṛtvā pāpasevāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvare samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|


yuṣmākaṁ śārīrikyā durbbalatāyā heto rmānavavad aham etad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmedhyayo rbhṛtyatve nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhṛtyatve nijāṅgāni samarpayata|


vyavasthātmabodhiketi vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkaro vidye|


bhadraṁ karttum icchukaṁ māṁ yo 'bhadraṁ karttuṁ pravarttayati tādṛśaṁ svabhāvamekaṁ mayi paśyāmi|


asmākaṁ prabhuṇā yīśukhrīṣṭena nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataeva śarīreṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sevanaṁ karomi|


yato'smākaṁ śārīrikācaraṇasamaye maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣo'smākam aṅgeṣu jīvan āsīt|


jīvanadāyakasyātmano vyavasthā khrīṣṭayīśunā pāpamaraṇayo rvyavasthāto māmamocayat|


yataḥ śārīrikābhilāṣa ātmano viparītaḥ, ātmikābhilāṣaśca śarīrasya viparītaḥ, anayorubhayoḥ parasparaṁ virodho vidyate tena yuṣmābhi ryad abhilaṣyate tanna karttavyaṁ|


yūyaṁ pāpena saha yudhyanto'dyāpi śoṇitavyayaparyyantaṁ pratirodhaṁ nākuruta|


yataḥ sarvve vayaṁ bahuviṣayeṣu skhalāmaḥ, yaḥ kaścid vākye na skhalati sa siddhapuruṣaḥ kṛtsnaṁ vaśīkarttuṁ samarthaścāsti|


yuṣmākaṁ madhye samarā raṇaśca kuta utpadyante? yuṣmadaṅgaśibirāśritābhyaḥ sukhecchābhyaḥ kiṁ notpadyanteे?


he priyatamāḥ, yūyaṁ pravāsino videśinaśca lokā iva manasaḥ prātikūlyena yodhibhyaḥ śārīrikasukhābhilāṣebhyo nivarttadhvam ityahaṁ vinaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्