Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 hitakāriṇo janasya kṛte kopi praṇān tyaktuṁ sāhasaṁ karttuṁ śaknoti, kintu dhārmmikasya kṛte prāyeṇa kopi prāṇān na tyajati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हितकारिणो जनस्य कृते कोपि प्रणान् त्यक्तुं साहसं कर्त्तुं शक्नोति, किन्तु धार्म्मिकस्य कृते प्रायेण कोपि प्राणान् न त्यजति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হিতকাৰিণো জনস্য কৃতে কোপি প্ৰণান্ ত্যক্তুং সাহসং কৰ্ত্তুং শক্নোতি, কিন্তু ধাৰ্ম্মিকস্য কৃতে প্ৰাযেণ কোপি প্ৰাণান্ ন ত্যজতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হিতকারিণো জনস্য কৃতে কোপি প্রণান্ ত্যক্তুং সাহসং কর্ত্তুং শক্নোতি, কিন্তু ধার্ম্মিকস্য কৃতে প্রাযেণ কোপি প্রাণান্ ন ত্যজতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟိတကာရိဏော ဇနသျ ကၖတေ ကောပိ ပြဏာန် တျက္တုံ သာဟသံ ကရ္တ္တုံ ၑက္နောတိ, ကိန္တု ဓာရ္မ္မိကသျ ကၖတေ ပြာယေဏ ကောပိ ပြာဏာန် န တျဇတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hitakAriNO janasya kRtE kOpi praNAn tyaktuM sAhasaM karttuM zaknOti, kintu dhArmmikasya kRtE prAyENa kOpi prANAn na tyajati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:7
11 अन्तरसन्दर्भाः  

yadetāni vacanāni yiśayiyabhaviṣyadvādinā proktāni teṣu tāni phalanti|


mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|


sa svayaṁ sādhu rviśvāsena pavitreṇātmanā ca paripūrṇaḥ san ganoniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tena prabhoḥ śiṣyā aneke babhūvuḥ|


tābhyām upakārāptiḥ kevalaṁ mayā svīkarttavyeti nahi bhinnadeśīyaiḥ sarvvadharmmasamājairapi|


asmāsu nirupāyeṣu satsu khrīṣṭa upayukte samaye pāpināṁ nimittaṁ svīyān praṇān atyajat|


kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarosmān prati nijaṁ paramapremāṇaṁ darśitavān|


asmākaṁ kṛte sa svaprāṇāṁstyaktavān ityanena vayaṁ premnastattvam avagatāḥ, aparaṁ bhrātṛṇāṁ kṛte 'smābhirapi prāṇāstyaktavyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्