रोमियों 5:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script17 yata ekasya janasya pāpakarmmatastenaikena yadi maraṇasya rājatvaṁ jātaṁ tarhi ye janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ekena janena, arthāt yīśukhrīṣṭena, jīvane rājatvam avaśyaṁ kariṣyanti| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari17 यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 যত একস্য জনস্য পাপকৰ্ম্মতস্তেনৈকেন যদি মৰণস্য ৰাজৎৱং জাতং তৰ্হি যে জনা অনুগ্ৰহস্য বাহুল্যং পুণ্যদানঞ্চ প্ৰাপ্নুৱন্তি ত একেন জনেন, অৰ্থাৎ যীশুখ্ৰীষ্টেন, জীৱনে ৰাজৎৱম্ অৱশ্যং কৰিষ্যন্তি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 যত একস্য জনস্য পাপকর্ম্মতস্তেনৈকেন যদি মরণস্য রাজৎৱং জাতং তর্হি যে জনা অনুগ্রহস্য বাহুল্যং পুণ্যদানঞ্চ প্রাপ্নুৱন্তি ত একেন জনেন, অর্থাৎ যীশুখ্রীষ্টেন, জীৱনে রাজৎৱম্ অৱশ্যং করিষ্যন্তি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 ယတ ဧကသျ ဇနသျ ပါပကရ္မ္မတသ္တေနဲကေန ယဒိ မရဏသျ ရာဇတွံ ဇာတံ တရှိ ယေ ဇနာ အနုဂြဟသျ ဗာဟုလျံ ပုဏျဒါနဉ္စ ပြာပ္နုဝန္တိ တ ဧကေန ဇနေန, အရ္ထာတ် ယီၑုခြီၐ္ဋေန, ဇီဝနေ ရာဇတွမ် အဝၑျံ ကရိၐျန္တိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script17 yata Ekasya janasya pApakarmmatastEnaikEna yadi maraNasya rAjatvaM jAtaM tarhi yE janA anugrahasya bAhulyaM puNyadAnanjca prApnuvanti ta EkEna janEna, arthAt yIzukhrISTEna, jIvanE rAjatvam avazyaM kariSyanti| अध्यायं द्रष्टव्यम् |
anantaraṁ mayā siṁhāsanāni dṛṣṭāni tatra ye janā upāviśan tebhyo vicārabhāro 'dīyata; anantaraṁ yīśoḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yeṣāṁ śiraśchedanaṁ kṛtaṁ paśostadīyapratimāyā vā pūjā yai rna kṛtā bhāle kare vā kalaṅko 'pi na dhṛtasteṣām ātmāno 'pi mayā dṛṣṭāḥ, te prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭena sārddhaṁ rājatvamakurvvan|