Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 kintu yaḥ pāpinaṁ sapuṇyīkaroti tasmin viśvāsinaḥ karmmahīnasya janasya yo viśvāsaḥ sa puṇyārthaṁ gaṇyo bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु यः पापिनं सपुण्यीकरोति तस्मिन् विश्वासिनः कर्म्महीनस्य जनस्य यो विश्वासः स पुण्यार्थं गण्यो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু যঃ পাপিনং সপুণ্যীকৰোতি তস্মিন্ ৱিশ্ৱাসিনঃ কৰ্ম্মহীনস্য জনস্য যো ৱিশ্ৱাসঃ স পুণ্যাৰ্থং গণ্যো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু যঃ পাপিনং সপুণ্যীকরোতি তস্মিন্ ৱিশ্ৱাসিনঃ কর্ম্মহীনস্য জনস্য যো ৱিশ্ৱাসঃ স পুণ্যার্থং গণ্যো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု ယး ပါပိနံ သပုဏျီကရောတိ တသ္မိန် ဝိၑွာသိနး ကရ္မ္မဟီနသျ ဇနသျ ယော ဝိၑွာသး သ ပုဏျာရ္ထံ ဂဏျော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu yaH pApinaM sapuNyIkarOti tasmin vizvAsinaH karmmahInasya janasya yO vizvAsaH sa puNyArthaM gaNyO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:5
24 अन्तरसन्दर्भाः  

tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|


yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti|


tato yīśuravadad īśvaro yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|


yatasta īśvaradattaṁ puṇyam avijñāya svakṛtapuṇyaṁ sthāpayitum ceṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|


yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|


yato'smākaṁ pāpanāśārthaṁ samarpito'smākaṁ puṇyaprāptyarthañcotthāpito'bhavat yo'smākaṁ prabhu ryīśustasyotthāpayitarīśvare


śāstre kiṁ likhati? ibrāhīm īśvare viśvasanāt sa viśvāsastasmai puṇyārthaṁ gaṇito babhūva|


aparaṁ yaṁ kriyāhīnam īśvaraḥ sapuṇyīkaroti tasya dhanyavādaṁ dāyūd varṇayāmāsa, yathā,


yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्