Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 ye ca lokāḥ kevalaṁ chinnatvaco na santo 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yena viśvāsamārgeṇa gatavān tenaiva tasya pādacihnena gacchanti teṣāṁ tvakchedināmapyādipuruṣo bhavet tadartham atvakchedino mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchedacihnaṁ sa prāpnot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ये च लोकाः केवलं छिन्नत्वचो न सन्तो ऽस्मत्पूर्व्वपुरुष इब्राहीम् अछिन्नत्वक् सन् येन विश्वासमार्गेण गतवान् तेनैव तस्य पादचिह्नेन गच्छन्ति तेषां त्वक्छेदिनामप्यादिपुरुषो भवेत् तदर्थम् अत्वक्छेदिनो मानवस्य विश्वासात् पुण्यम् उत्पद्यत इति प्रमाणस्वरूपं त्वक्छेदचिह्नं स प्राप्नोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যে চ লোকাঃ কেৱলং ছিন্নৎৱচো ন সন্তো ঽস্মৎপূৰ্ৱ্ৱপুৰুষ ইব্ৰাহীম্ অছিন্নৎৱক্ সন্ যেন ৱিশ্ৱাসমাৰ্গেণ গতৱান্ তেনৈৱ তস্য পাদচিহ্নেন গচ্ছন্তি তেষাং ৎৱক্ছেদিনামপ্যাদিপুৰুষো ভৱেৎ তদৰ্থম্ অৎৱক্ছেদিনো মানৱস্য ৱিশ্ৱাসাৎ পুণ্যম্ উৎপদ্যত ইতি প্ৰমাণস্ৱৰূপং ৎৱক্ছেদচিহ্নং স প্ৰাপ্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যে চ লোকাঃ কেৱলং ছিন্নৎৱচো ন সন্তো ঽস্মৎপূর্ৱ্ৱপুরুষ ইব্রাহীম্ অছিন্নৎৱক্ সন্ যেন ৱিশ্ৱাসমার্গেণ গতৱান্ তেনৈৱ তস্য পাদচিহ্নেন গচ্ছন্তি তেষাং ৎৱক্ছেদিনামপ্যাদিপুরুষো ভৱেৎ তদর্থম্ অৎৱক্ছেদিনো মানৱস্য ৱিশ্ৱাসাৎ পুণ্যম্ উৎপদ্যত ইতি প্রমাণস্ৱরূপং ৎৱক্ছেদচিহ্নং স প্রাপ্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယေ စ လောကား ကေဝလံ ဆိန္နတွစော န သန္တော 'သ္မတ္ပူရွွပုရုၐ ဣဗြာဟီမ် အဆိန္နတွက် သန် ယေန ဝိၑွာသမာရ္ဂေဏ ဂတဝါန် တေနဲဝ တသျ ပါဒစိဟ္နေန ဂစ္ဆန္တိ တေၐာံ တွက္ဆေဒိနာမပျာဒိပုရုၐော ဘဝေတ် တဒရ္ထမ် အတွက္ဆေဒိနော မာနဝသျ ဝိၑွာသာတ် ပုဏျမ် ဥတ္ပဒျတ ဣတိ ပြမာဏသွရူပံ တွက္ဆေဒစိဟ္နံ သ ပြာပ္နောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yE ca lOkAH kEvalaM chinnatvacO na santO 'smatpUrvvapuruSa ibrAhIm achinnatvak san yEna vizvAsamArgENa gatavAn tEnaiva tasya pAdacihnEna gacchanti tESAM tvakchEdinAmapyAdipuruSO bhavEt tadartham atvakchEdinO mAnavasya vizvAsAt puNyam utpadyata iti pramANasvarUpaM tvakchEdacihnaM sa prApnOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:12
14 अन्तरसन्दर्भाः  

kintvasmākaṁ tāta ibrāhīm astīti sveṣu manaḥsu cīntayanto mā vyāharata| yato yuṣmān ahaṁ vadāmi, īśvara etebhyaḥ pāṣāṇebhya ibrāhīmaḥ santānān utpādayituṁ śaknoti|


aparañca sa yat sarvveṣām atvakchedināṁ viśvāsinām ādipuruṣo bhavet, te ca puṇyavattvena gaṇyeran;


ibrāhīm jagato'dhikārī bhaviṣyati yaiṣā pratijñā taṁ tasya vaṁśañca prati pūrvvam akriyata sā vyavasthāmūlikā nahi kintu viśvāsajanyapuṇyamūlikā|


ahaṁ tītaṁ vinīya tena sārddhaṁ bhrātaramekaṁ preṣitavān yuṣmattastītena kim artho labdhaḥ? ekasmin bhāva ekasya padacihneṣu cāvāṁ kiṁ na caritavantau?


tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्