Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 ataeva vyavasthānurūpāḥ kriyā vinā kevalena viśvāsena mānavaḥ sapuṇyīkṛto bhavituṁ śaknotītyasya rāddhāntaṁ darśayāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতএৱ ৱ্যৱস্থানুৰূপাঃ ক্ৰিযা ৱিনা কেৱলেন ৱিশ্ৱাসেন মানৱঃ সপুণ্যীকৃতো ভৱিতুং শক্নোতীত্যস্য ৰাদ্ধান্তং দৰ্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতএৱ ৱ্যৱস্থানুরূপাঃ ক্রিযা ৱিনা কেৱলেন ৱিশ্ৱাসেন মানৱঃ সপুণ্যীকৃতো ভৱিতুং শক্নোতীত্যস্য রাদ্ধান্তং দর্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတဧဝ ဝျဝသ္ထာနုရူပါး ကြိယာ ဝိနာ ကေဝလေန ဝိၑွာသေန မာနဝး သပုဏျီကၖတော ဘဝိတုံ ၑက္နောတီတျသျ ရာဒ္ဓါန္တံ ဒရ္ၑယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ataEva vyavasthAnurUpAH kriyA vinA kEvalEna vizvAsEna mAnavaH sapuNyIkRtO bhavituM zaknOtItyasya rAddhAntaM darzayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:28
20 अन्तरसन्दर्भाः  

yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti|


yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ|


varttamānakālīyamapi svayāthārthyaṁ tena prakāśyate, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|


kintu yaḥ pāpinaṁ sapuṇyīkaroti tasmin viśvāsinaḥ karmmahīnasya janasya yo viśvāsaḥ sa puṇyārthaṁ gaṇyo bhavati|


viśvāsena sapuṇyīkṛtā vayam īśvareṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭena melanaṁ prāptāḥ|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvaro nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca preṣya tasya śarīre pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|


kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|


itthaṁ vayaṁ yad viśvāsena sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān netuṁ vyavasthāgratho'smākaṁ vinetā babhūva|


īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|


tat karmmaṇāṁ phalam api nahi, ataḥ kenāpi na ślāghitavyaṁ|


yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|


itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ|


kiñca kaścid idaṁ vadiṣyati tava pratyayo vidyate mama ca karmmāṇi vidyante, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|


kintu he nirbbodhamānava, karmmahīnaḥ pratyayo mṛta evāstyetad avagantuṁ kim icchasi?


paśyata mānavaḥ karmmabhyaḥ sapuṇyīkriyate na caikākinā pratyayena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्