Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 alabdhavyavasthāśāstrai ryaiḥ pāpāni kṛtāni vyavasthāśāstrālabdhatvānurūpasteṣāṁ vināśo bhaviṣyati; kintu labdhavyavasthāśāstrā ye pāpānyakurvvan vyavasthānusārādeva teṣāṁ vicāro bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अलब्धव्यवस्थाशास्त्रै र्यैः पापानि कृतानि व्यवस्थाशास्त्रालब्धत्वानुरूपस्तेषां विनाशो भविष्यति; किन्तु लब्धव्यवस्थाशास्त्रा ये पापान्यकुर्व्वन् व्यवस्थानुसारादेव तेषां विचारो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অলব্ধৱ্যৱস্থাশাস্ত্ৰৈ ৰ্যৈঃ পাপানি কৃতানি ৱ্যৱস্থাশাস্ত্ৰালব্ধৎৱানুৰূপস্তেষাং ৱিনাশো ভৱিষ্যতি; কিন্তু লব্ধৱ্যৱস্থাশাস্ত্ৰা যে পাপান্যকুৰ্ৱ্ৱন্ ৱ্যৱস্থানুসাৰাদেৱ তেষাং ৱিচাৰো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অলব্ধৱ্যৱস্থাশাস্ত্রৈ র্যৈঃ পাপানি কৃতানি ৱ্যৱস্থাশাস্ত্রালব্ধৎৱানুরূপস্তেষাং ৱিনাশো ভৱিষ্যতি; কিন্তু লব্ধৱ্যৱস্থাশাস্ত্রা যে পাপান্যকুর্ৱ্ৱন্ ৱ্যৱস্থানুসারাদেৱ তেষাং ৱিচারো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အလဗ္ဓဝျဝသ္ထာၑာသ္တြဲ ရျဲး ပါပါနိ ကၖတာနိ ဝျဝသ္ထာၑာသ္တြာလဗ္ဓတွာနုရူပသ္တေၐာံ ဝိနာၑော ဘဝိၐျတိ; ကိန္တု လဗ္ဓဝျဝသ္ထာၑာသ္တြာ ယေ ပါပါနျကုရွွန် ဝျဝသ္ထာနုသာရာဒေဝ တေၐာံ ဝိစာရော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 alabdhavyavasthAzAstrai ryaiH pApAni kRtAni vyavasthAzAstrAlabdhatvAnurUpastESAM vinAzO bhaviSyati; kintu labdhavyavasthAzAstrA yE pApAnyakurvvan vyavasthAnusArAdEva tESAM vicArO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:12
23 अन्तरसन्दर्भाः  

tasmādahaṁ yuṣmān vadāmi, vicāradine yuṣmākaṁ daśātaḥ sorasīdono rdaśā sahyatarā bhaviṣyati|


kintvahaṁ yuṣmān vadāmi, vicāradine tava daṇḍataḥ sidomo daṇḍo sahyataro bhaviṣyati|


tadā yīśuḥ pratyavadad īśvareṇādattaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|


ye janā etādṛśaṁ karmma kurvvanti taeva mṛtiyogyā īśvarasya vicāramīdṛśaṁ jñātvāpi ta etādṛśaṁ karmma svayaṁ kurvvanti kevalamiti nahi kintu tādṛśakarmmakāriṣu lokeṣvapi prīyante|


adhikantu vyavasthā kopaṁ janayati yato 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvaro nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca preṣya tasya śarīre pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


ye cālabdhavyavasthāstān yat pratipadye tadartham īśvarasya sākṣād alabdhavyavastho na bhūtvā khrīṣṭena labdhavyavastho yo'haṁ so'ham alabdhavyavasthānāṁ kṛte'labdhavyavastha ivābhavaṁ|


yāvanto lokā vyavasthāyāḥ karmmaṇyāśrayanti te sarvve śāpādhīnā bhavanti yato likhitamāste, yathā, "yaḥ kaścid etasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"


kintu yīśukhrīṣṭe yo viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilokebhyo dīyate tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|


yato yaḥ kaścit kṛtsnāṁ vyavasthāṁ pālayati sa yadyekasmin vidhau skhalati tarhi sarvveṣām aparādhī bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्