Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 yihūdādeśasthānām aviśvāsilokānāṁ karebhyo yadahaṁ rakṣāṁ labheya madīyaitena sevanakarmmaṇā ca yad yirūśālamasthāḥ pavitralokāstuṣyeyuḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 यिहूदादेशस्थानाम् अविश्वासिलोकानां करेभ्यो यदहं रक्षां लभेय मदीयैतेन सेवनकर्म्मणा च यद् यिरूशालमस्थाः पवित्रलोकास्तुष्येयुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যিহূদাদেশস্থানাম্ অৱিশ্ৱাসিলোকানাং কৰেভ্যো যদহং ৰক্ষাং লভেয মদীযৈতেন সেৱনকৰ্ম্মণা চ যদ্ যিৰূশালমস্থাঃ পৱিত্ৰলোকাস্তুষ্যেযুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যিহূদাদেশস্থানাম্ অৱিশ্ৱাসিলোকানাং করেভ্যো যদহং রক্ষাং লভেয মদীযৈতেন সেৱনকর্ম্মণা চ যদ্ যিরূশালমস্থাঃ পৱিত্রলোকাস্তুষ্যেযুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယိဟူဒါဒေၑသ္ထာနာမ် အဝိၑွာသိလောကာနာံ ကရေဘျော ယဒဟံ ရက္ၐာံ လဘေယ မဒီယဲတေန သေဝနကရ္မ္မဏာ စ ယဒ် ယိရူၑာလမသ္ထား ပဝိတြလောကာသ္တုၐျေယုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yihUdAdEzasthAnAm avizvAsilOkAnAM karEbhyO yadahaM rakSAM labhEya madIyaitEna sEvanakarmmaNA ca yad yirUzAlamasthAH pavitralOkAstuSyEyuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:31
18 अन्तरसन्दर्भाः  

tataḥ sahasrasenāpatiḥ paulaṁ durgābhyantara netuṁ samādiśat| etasya pratikūlāḥ santo lokāḥ kinnimittam etāvaduccaiḥsvaram akurvvan, etad vettuṁ taṁ kaśayā prahṛtya tasya parīkṣāṁ karttumādiśat|


tadā mahāyājako yihūdīyānāṁ pradhānalokāśca tasya samakṣaṁ paulam apāvadanta|


tadā phīṣṭaḥ kathitavān he rājan āgrippa he upasthitāḥ sarvve lokā yirūśālamnagare yihūdīyalokasamūho yasmin mānuṣe mama samīpe nivedanaṁ kṛtvā proccaiḥ kathāmimāṁ kathitavān punaralpakālamapi tasya jīvanaṁ nocitaṁ tametaṁ mānuṣaṁ paśyata|


tasmād ananiyaḥ pratyavadat he prabho yirūśālami pavitralokān prati so'nekahiṁsāṁ kṛtavān;


kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|


kintu sāmprataṁ pavitralokānāṁ sevanāya yirūśālamnagaraṁ vrajāmi|


he bhrātaraḥ, ahaṁ yuṣmān idam abhiyāce stiphānasya parijanā ākhāyādeśasya prathamajātaphalasvarūpāḥ, pavitralokānāṁ paricaryyāyai ca ta ātmano nyavedayan iti yuṣmābhi rjñāyate|


etādṛśabhayaṅkarāt mṛtyo ryo 'smān atrāyatedānīmapi trāyate sa itaḥ paramapyasmān trāsyate 'smākam etādṛśī pratyāśā vidyate|


vayañca yat pavitralokebhyasteṣāṁ dānam upakārārthakam aṁśanañca gṛhlāmastad bahununayenāsmān prārthitavantaḥ|


pavitralokānām upakārārthakasevāmadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ|


yata etasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇe yuṣmākam ājñāgrāhitvāt tadbhāgitve ca tān aparāṁśca prati yuṣmākaṁ dātṛtvād īśvarasya dhanyavādaḥ kāriṣyate,


te yihūdīyāḥ prabhuṁ yīśuṁ bhaviṣyadvādinaśca hatavanto 'smān dūrīkṛtavantaśca, ta īśvarāya na rocante sarvveṣāṁ mānavānāṁ vipakṣā bhavanti ca;


yacca vayam avivecakebhyo duṣṭebhyaśca lokebhyo rakṣāṁ prāpnuyāma yataḥ sarvveṣāṁ viśvāso na bhavati|


āntiyakhiyāyām ikaniye lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścopadravān aham asahe sarvvametat tvam avagato'si kintu tatsarvvataḥ prabhu rmām uddhṛtavān|


kintu prabhu rmama sahāyo 'bhavat yathā ca mayā ghoṣaṇā sādhyeta bhinnajātīyāśca sarvve susaṁvādaṁ śṛṇuyustathā mahyaṁ śaktim adadāt tato 'haṁ siṁhasya mukhād uddhṛtaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्