Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 bhinnadeśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭo vākyena kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvena ca yāni karmmāṇi mayā sādhitavān,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 भिन्नदेशिन आज्ञाग्राहिणः कर्त्तुं ख्रीष्टो वाक्येन क्रियया च, आश्चर्य्यलक्षणैश्चित्रक्रियाभिः पवित्रस्यात्मनः प्रभावेन च यानि कर्म्माणि मया साधितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ভিন্নদেশিন আজ্ঞাগ্ৰাহিণঃ কৰ্ত্তুং খ্ৰীষ্টো ৱাক্যেন ক্ৰিযযা চ, আশ্চৰ্য্যলক্ষণৈশ্চিত্ৰক্ৰিযাভিঃ পৱিত্ৰস্যাত্মনঃ প্ৰভাৱেন চ যানি কৰ্ম্মাণি মযা সাধিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ভিন্নদেশিন আজ্ঞাগ্রাহিণঃ কর্ত্তুং খ্রীষ্টো ৱাক্যেন ক্রিযযা চ, আশ্চর্য্যলক্ষণৈশ্চিত্রক্রিযাভিঃ পৱিত্রস্যাত্মনঃ প্রভাৱেন চ যানি কর্ম্মাণি মযা সাধিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဘိန္နဒေၑိန အာဇ္ဉာဂြာဟိဏး ကရ္တ္တုံ ခြီၐ္ဋော ဝါကျေန ကြိယယာ စ, အာၑ္စရျျလက္ၐဏဲၑ္စိတြကြိယာဘိး ပဝိတြသျာတ္မနး ပြဘာဝေန စ ယာနိ ကရ္မ္မာဏိ မယာ သာဓိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 bhinnadEzina AjnjAgrAhiNaH karttuM khrISTO vAkyEna kriyayA ca, AzcaryyalakSaNaizcitrakriyAbhiH pavitrasyAtmanaH prabhAvEna ca yAni karmmANi mayA sAdhitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:18
28 अन्तरसन्दर्भाः  

anantaraṁ yo dāsaḥ pañca poṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|


tataste prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārebhire prabhustu teṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|


tatropasthāya tannagarasthamaṇḍalīṁ saṁgṛhya svābhyāma īśvaro yadyat karmmakarot tathā yena prakāreṇa bhinnadeśīyalokān prati viśvāsarūpadvāram amocayad etān sarvvavṛttāntān tān jñāpitavantau|


anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|


yirūśālamyupasthāya preritagaṇena lokaprācīnagaṇena samājena ca samupagṛhītāḥ santaḥ svairīśvaro yāni karmmāṇi kṛtavān teṣāṁ sarvvavṛttāntān teṣāṁ samakṣam akathayan|


anantaraṁ sa tān natvā svīyapracāraṇena bhinnadeśīyān pratīśvaro yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān|


prathamato dammeṣaknagare tato yirūśālami sarvvasmin yihūdīyadeśe anyeṣu deśeṣu ca yeेna lokā matiṁ parāvarttya īśvaraṁ prati parāvarttayante, manaḥparāvarttanayogyāni karmmāṇi ca kurvvanti tādṛśam upadeśaṁ pracāritavān|


aparaṁ yeṣāṁ madhye yīśunā khrīṣṭena yūyamapyāhūtāste 'nyadeśīyalokāstasya nāmni viśvasya nideśagrāhiṇo yathā bhavanti


tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ


aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|


mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti|


yadyaham ātmaślāghāṁ karttum iccheyaṁ tathāpi nirbbodha iva na bhaviṣyāmi yataḥ satyameva kathayiṣyāmi, kintu lokā māṁ yādṛśaṁ paśyanti mama vākyaṁ śrutvā vā yādṛśaṁ māṁ manyate tasmāt śreṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tato viraṁsyāmi|


vayaṁ nijaguṇena kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyate|


tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|


yataśchinnatvacāṁ madhye preritatvakarmmaṇe yasya yā śaktiḥ pitaramāśritavatī tasyaiva sā śakti rbhinnajātīyānāṁ madhye tasmai karmmaṇe māmapyāśritavatī|


vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabho ryīśo rnāmnā kuruta tena pitaram īśvaraṁ dhanyaṁ vadata ca|


sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākye satkarmmaṇi ca susthirīkarotu ca|


viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat|


aparañca yūyaṁ kevalam ātmavañcayitāro vākyasya śrotāro na bhavata kintu vākyasya karmmakāriṇo bhavata|


he mama priyabālakāḥ, vākyena jihvayā vāsmābhiḥ prema na karttavyaṁ kintu kāryyeṇa satyatayā caiva|


kintu pradhānadivyadūto mīkhāyelo yadā mūsaso dehe śayatānena vivadamānaḥ samabhāṣata tadā tisman nindārūpaṁ daṇḍaṁ samarpayituṁ sāhasaṁ na kṛtvākathayat prabhustvāṁ bhartsayatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्