Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 bhakṣyārtham īśvarasya karmmaṇo hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yo jano yad bhuktvā vighnaṁ labhate tadarthaṁ tad bhadraṁ nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 भक्ष्यार्थम् ईश्वरस्य कर्म्मणो हानिं मा जनयत; सर्व्वं वस्तु पवित्रमिति सत्यं तथापि यो जनो यद् भुक्त्वा विघ्नं लभते तदर्थं तद् भद्रं नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ভক্ষ্যাৰ্থম্ ঈশ্ৱৰস্য কৰ্ম্মণো হানিং মা জনযত; সৰ্ৱ্ৱং ৱস্তু পৱিত্ৰমিতি সত্যং তথাপি যো জনো যদ্ ভুক্ত্ৱা ৱিঘ্নং লভতে তদৰ্থং তদ্ ভদ্ৰং নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ভক্ষ্যার্থম্ ঈশ্ৱরস্য কর্ম্মণো হানিং মা জনযত; সর্ৱ্ৱং ৱস্তু পৱিত্রমিতি সত্যং তথাপি যো জনো যদ্ ভুক্ত্ৱা ৱিঘ্নং লভতে তদর্থং তদ্ ভদ্রং নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဘက္ၐျာရ္ထမ် ဤၑွရသျ ကရ္မ္မဏော ဟာနိံ မာ ဇနယတ; သရွွံ ဝသ္တု ပဝိတြမိတိ သတျံ တထာပိ ယော ဇနော ယဒ် ဘုက္တွာ ဝိဃ္နံ လဘတေ တဒရ္ထံ တဒ် ဘဒြံ နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:20
13 अन्तरसन्दर्भाः  

yanmukhaṁ praviśati, tat manujam amedhyaṁ na karoti, kintu yadāsyāt nirgacchati, tadeva mānuṣamamedhyī karotī|


kintu yo jano mayi kṛtaviśvāsānāmeteṣāṁ kṣudraprāṇinām ekasyāpi vidhniṁ janayati, kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajale majjanaṁ śreyaḥ|


tataḥ punarapi tādṛśī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kṛtavān tat tvaṁ niṣiddhaṁ na jānīhi|


yato niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya etādṛśo vidyate kintvadṛḍhaviśvāsaḥ kaścidaparo janaḥ kevalaṁ śākaṁ bhuṅktaṁ|


tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighno vā cāñcalyaṁ vā jāyate tarhi tadbhojanapānayostyāgo bhadraḥ|


yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|


yuṣmanmadhye yenottamaṁ karmma karttum ārambhi tenaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dṛḍhaviśvāso mamāste|


śucīnāṁ kṛte sarvvāṇyeva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kṛte śuci kimapi na bhavati yatasteṣāṁ buddhayaḥ saṁvedāśca kalaṅkitāḥ santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्