Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 ataeva tava bhakṣyadravyeṇa tava bhrātā śokānvito bhavati tarhi tvaṁ bhrātaraṁ prati premnā nācarasi| khrīṣṭo yasya kṛte svaprāṇān vyayitavān tvaṁ nijena bhakṣyadravyeṇa taṁ na nāśaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अतएव तव भक्ष्यद्रव्येण तव भ्राता शोकान्वितो भवति तर्हि त्वं भ्रातरं प्रति प्रेम्ना नाचरसि। ख्रीष्टो यस्य कृते स्वप्राणान् व्ययितवान् त्वं निजेन भक्ष्यद्रव्येण तं न नाशय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতএৱ তৱ ভক্ষ্যদ্ৰৱ্যেণ তৱ ভ্ৰাতা শোকান্ৱিতো ভৱতি তৰ্হি ৎৱং ভ্ৰাতৰং প্ৰতি প্ৰেম্না নাচৰসি| খ্ৰীষ্টো যস্য কৃতে স্ৱপ্ৰাণান্ ৱ্যযিতৱান্ ৎৱং নিজেন ভক্ষ্যদ্ৰৱ্যেণ তং ন নাশয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতএৱ তৱ ভক্ষ্যদ্রৱ্যেণ তৱ ভ্রাতা শোকান্ৱিতো ভৱতি তর্হি ৎৱং ভ্রাতরং প্রতি প্রেম্না নাচরসি| খ্রীষ্টো যস্য কৃতে স্ৱপ্রাণান্ ৱ্যযিতৱান্ ৎৱং নিজেন ভক্ষ্যদ্রৱ্যেণ তং ন নাশয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတဧဝ တဝ ဘက္ၐျဒြဝျေဏ တဝ ဘြာတာ ၑောကာနွိတော ဘဝတိ တရှိ တွံ ဘြာတရံ ပြတိ ပြေမ္နာ နာစရသိ၊ ခြီၐ္ဋော ယသျ ကၖတေ သွပြာဏာန် ဝျယိတဝါန် တွံ နိဇေန ဘက္ၐျဒြဝျေဏ တံ န နာၑယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:15
13 अन्तरसन्दर्भाः  

yataḥ prema samīpavāsino'śubhaṁ na janayati tasmāt premnā sarvvā vyavasthā pālyate|


bhakṣyārtham īśvarasya karmmaṇo hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yo jano yad bhuktvā vighnaṁ labhate tadarthaṁ tad bhadraṁ nahi|


asmākam ekaiko janaḥ svasamīpavāsino hitārthaṁ niṣṭhārthañca tasyaiveṣṭācāram ācaratu|


martyasvargīyāṇāṁ bhāṣā bhāṣamāṇo'haṁ yadi premahīno bhaveyaṁ tarhi vādakatālasvarūpo ninādakāribherīsvarūpaśca bhavāmi|


devaprasāde sarvveṣām asmākaṁ jñānamāste tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu premato niṣṭhā jāyate|


he bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhve kintu tatsvātantryadvāreṇa śārīrikabhāvo yuṣmān na praviśatu| yūyaṁ premnā parasparaṁ paricaryyāṁ kurudhvaṁ|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


aparaṁ pūrvvakāle yathā lokānāṁ madhye mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhye'pi mithyāśikṣakā upasthāsyanti, te sveṣāṁ kretāraṁ prabhum anaṅgīkṛtya satvaraṁ vināśaṁ sveṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam āneṣyanti|


sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kevalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्